SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ पंजाबी ४६ अर्धमागधी कम्म अज चम्म हा नस्स पंजाबी कम्म अन चम्म ZI नहग कक्स (इत्यादि) अर्धमागधीका अनुकरण और बदल ग्लिशमें जग 平凉 (नोट) इसी प्रकार और भी बहुतसी भाषाओंने किया हैं, जैसे- मायर-पियर = मादर- पिदर ( फारसी ) । कर मदर - फादर हो गया है । ऐतिहासिक हिंदुओं में सबसे प्राचीन वेद माने जाते हैं उनमें भी तीर्थकका id पाया जाता है । जैसे कि 'ॐ त्रैलोक्यप्रतिष्ठितानां चतुर्विंशतितीर्थकराणा ऋषभादिवर्धमानान्तानां सिद्धानां शरणं प्रपये । ऋग्वेद अ० २५ | इसके अतिरिक्त २-२, २-३-१, २-३-३, ७-१८, १०-२२, १०-१९-७, देवें । ॐ रक्ष रक्ष अरिष्टनेमिः स्वाहाः सोऽस्माकं अरिष्टनेमिः । यजुर्वेद अ० २५ । ॐ नमोऽर्हन्तो ऋषभो वा ॐ ऋषभ पवित्रम् । यजु० अ० २५ मंत्र १९ । ॐ स्वस्ति न इंद्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । ऋ० अ० १ ० ६ । पौराणिक - .... नाऽहं रामो न मे वाञ्छा, न च भोगेषु मे मनः । केवलं शांतिमिच्छामि, स्वात्मनीव जिनो यथा ॥ योग मुमुक्षु अ० अ० ॥ 'जैना एकस्मिन्नेव वस्तुनि उभये निरूपयति' । प्रभासपुराण | दर्शनवर्त्मवीराणां सुरासुरनमस्कृतः । नीतित्रितयकर्तायो, युगादौ प्रथमो जिनः ॥ मनु० ॥ नाभिस्तु जनयेत् पुत्रं, मरुदेव्या महाद्युति । ऋषभं क्षत्रियं ज्येष्ठं, सर्वक्षत्रियपूर्वजम् ॥ ० ॥ ......नीरागीषु जिनो विमुकललनासंगो न यम्मात्परः ॥ ० ॥ प्रथमं ऋषभो देवो, जैनधर्मप्रवर्तकः 1
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy