SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४०० सुत्तागमे [पण्णवणासुतं मायाणिस्सिया ३, लोहणिस्सिया ४, पेजणि स्सिया ५, दोसणिस्सिया ६, हासणिस्सिया ७, भयणिस्सिया ८, अक्खाइयाणिस्सिया ९, उवघाइयणिस्सिया १० ॥ "कोहे माणे माया लोभे पिजे तहेव दोसे य । हास भए अक्खाइयउवघाइयणिस्सिया दसमा" ॥३८९ ॥ अपज्जत्तिया णं भंते ! कइविहा भासा पन्नत्ता ? गोयमा! दुविहा पन्नत्ता । तंजहा-सच्चामोसा असच्चामोसा य । सच्चामोसा णं भंते ! भासा अपज्जत्तिया कइविहा पन्नत्ता ? गोयमा ! दसविहा पन्नत्ता । तंजहा-उप्पण्णमिस्सिया १, विगयमिस्सिया २, उप्पण्णविगयमिस्सिया ३, जीवमिस्सिया ४, अजीवमिस्सिया ५, जीवाजीवमिस्सिया ६, अणंतमिस्सिया ७, परित्तमिस्सिया ८, अद्धामिस्सिया ९, अद्धद्धामिस्सिया १० ॥३९०॥ असच्चामोसा णं भंते ! भासा अपजत्तिया कइविहा पन्नत्ता ? गोयमा ! दुवालसविहा पन्नत्ता । तंजहा-आमंतणि १, आणमणी २, जायणि ३, तह पुच्छणी य ४, पण्णवणी ५ । पञ्चक्खाणी ६, भासा भासा इच्छागुलोमा ७ य ॥ अणभिग्गहिया भासा ८, भासा य अभिग्गहमि बोद्धव्वा ९ । संसयकरणी भासा १०, वोगड ११, अव्वोगडा चेव १२” ॥ ३९१ ॥ जीवा णं भंते ! किं भासगा, अभासगा? गोयमा ! जीवा भासगा वि, अभासगा वि । से केणढेणं भंते ! एवं वुच्चइ-'जीवा भासगा वि, अभासगा वि' ? गोयमा ! जीवा दुविहा पन्नत्ता । तंजहा-संसारसमावण्णगा य असंसारसमावण्णगा य । तत्थ णं जे ते असंसारसमावण्णगा ते णं सिद्धा, सिद्धा णं अभासगा। तत्थ णं जे ते संसारसमावण्णगा ते दुविहा पन्नत्ता। तंजहा—सेलेसीपडिवण्णगा य असेलेसीपडिवण्णगा य । तत्थ णं जे ते सेलेसीपडिवण्णगा ते णं अभासगा। तत्थ णं जे ते असेलेसीपडिवण्णगा ते दुविहा पन्नत्ता । तं जहा-एगिंदिया य अणेगिंदिया य । तत्थ णं जे ते एगिदिया ते णं अभासगा। तत्थ णं जे ते अणेगेंदिया ते दुविहा पन्नत्ता । तंजहापजत्तगा य अपजत्तगा य । तत्थ णं जे ते अपजत्तगा ते णं अभासगा, तत्थ णं जे ते पजत्तगा ते णं भासगा, से एएणटेणं गोयमा ! एवं वुच्चइ-'जीवा भासगा वि, अभासगा वि' ॥ ३९२ ॥ नेरइया भंते ! किं भासगा, अभासगा ? गोयमा । नेरइया भासगा वि, अभासगा वि । से केणढेणं भंते! एवं बुच्चइ-'नेरइया भासगा वि, अभासगा वि' ? गोयमा ! नेरइया दुविहा पन्नत्ता । तंजहा-पज्जत्तगा य अपजत्तगा य । तत्थ णं जे ते अपजत्तगा ते णं अभासगा, तत्थ णं जे ते पजत्तगा ते णं भासगा, से एएणटेणं गोयमा ! एवं वुच्चइ-'नेरइया भासगा वि, अभासगा वि' । एवं एगिदियवजाणं निरंतरं भाणियव्वं ॥ ३९३ ॥ कइ णं भंते ! भासजाया पन्नत्ता ? गोयमा ! चत्तारि भासज्जाया पन्नत्ता । तंजहा-सच्चमेगं भासज्जायं, बिइयं मोसं, तइयं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy