SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे । [रायपसेणइयं कुलवेणं अद्धकुलवेणं चाउब्भाइयाए अट्ठभाइयाए सोलसियाए बत्तीसियाए चउस ट्ठियाए दीवचम्पएणं । तए णं से पईवे दीवचम्पगस्स अन्तो २ ओभासइ ४ नो चेव णं दीवचम्पगस्स बाहिं नो चेव णं चउसट्ठियाए बाहिं नो चेव णं कूडागारसालं नो चेव णं कूडागारसालाए बाहिं । एवामेव पएसी ! जीवे वि जं जारिसयं पुवकम्मनिबद्ध बोंदि निव्वत्तेइ, तं असंखेजेहिं जीवपएसेहिं सचित्तं करेइ खुड्डियं वा महालियं वा । तं सद्दहाहि णं तुमं पएसी ! जहा अन्नो जीवोतं चेव" ॥ ७१॥ तए णं पएसी राया केसि कुमारसमणं एवं वयासी-“एवं खलु भन्ते ! मम अजगस्स एसा सन्ना जाव समोसरणे जहा तं जीवो तं सरीरं नो अन्नो जीवो अन्नं सरीरं । तयाणन्तरं च णं ममं पिउणो वि एसा सन्ना० । तयाणन्तरं मम वि एसा सन्ना जाव समोसरणे । तं नो खलु अहं बहुपुरिसपरंपरागयं कुलनिस्सियं दिद्धिं छण्डेस्सामि" । तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-"मा णं तुमं पएसी ! पच्छागुताविए भवेजासि जहा व से पुरिसे अयहारए" । "के णं भन्ते ! से अयहारए ?” “पएसी! से जहानामए केइ पुरिसा अत्थत्थी अत्थगवेसी अत्थलुद्धगा अत्थकंखिया अत्थपिवासिया अत्थगवेसणयाए विउलं पणियभण्डमायाए सुबहुं भत्तपाणपत्थयणं गहाय एगं महं अगामियं छिन्नावायं दीहमद्धं अडविं अणुपविट्ठा । तए णं ते पुरिसा तीसे अगामियाए अडवीए कंचि देसं अणुप्पत्ता समाणा एगं महं अयागरं पासन्ति अएणं सव्वओ समन्ता आइण्णं वित्थिण्णं सच्छडं उवच्छडं फुडं गाढं अवगाढं पासन्ति २ त्ता हट्टतुट्ठ जाव हियया अन्नमन्नं सद्दावेन्ति २ त्ता एवं वयासी—“एस णं देवाणुप्पिया ! अयभण्डे इढे कन्ते जाव मणामे । तं सेयं खलु देवाणुप्पिया ! अहं अयभारए बन्धित्तए"त्तिकटु अन्नमन्नस्स एयमद्वं पडिसुगेन्ति २ त्ता अयभारं बन्धन्ति २ त्ता अहाणुपुवीए संपत्थिया । तए णं ते पुरिसा तीसे अगामियाए जाव अडवीए कंचि देसं अणुपत्ता समाणा एगं महं तउआगरं पासन्ति तउएणं आइण्णं तं चेव जाव सद्दावेत्ता एवं वयासी-'एस णं देवाणुप्पिया ! तउयभण्डे जाव मणामे । अप्पेणं चेव तउएणं सुबहु अए लब्भइ । तं सेयं खलु देवाणुप्पिया ! अयभारए छड्डेत्ता तउयभारए बन्धित्तए' तिकडु अन्नमन्नस्स अन्तिए एयमटुं पडिसुणेन्ति २ त्ता अयभारं छड्डेन्ति २ त्ता तउयभारं बन्धन्ति । तत्थ णं एगे पुरिसे नो संचाएइ अयभारं छड्डित्तए तउयभारं बन्धित्तए। तए णं ते पुरिसा तं पुरिसं एवं वयासी-एस णं देवाणुप्पिया ! तउयभण्डे जाव सुबहुं अए लब्भइ। तं छड्केहि णं देवाणुप्पिया! अयभारगं, तउयभारगं बन्धाहि' । तए णं से पुरिसे एवं वयासी'दूराहडे मे देवाणुप्पिया! अए; चिराहडे मे देवाणुप्पिया ! अए; अइगाढवन्धणबद्ध
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy