SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आयरियविणयपडिवत्ती] सुत्तागमे ९७ मे देवाणुप्पिया ! अए; असिलिट्ठबन्धणबद्ध मे देवाणुप्पिया ! अए; धणियबन्धणबद्ध मे देवाणुप्पिया! अए; नो संचाएमि अयभारगं छड्डत्ता तउयभारगं बन्धित्तए'। तए णं ते पुरिसा तं पुरिसं जाहे नो संचाएन्ति बहूहिं आघवणाहि य पन्नवणाहि य आघवित्तए वा पन्नवित्तए वा, तया अहाणुपुवीए संपत्थिया॥ एवं तम्बागरं रुप्पागरं सुवण्णागरं रयणागरं वइरागरं ॥ तए णं ते पुरिसा जेणेव सया २ जणवया जेणेव साइं २ नयराइं तेणेव उवागच्छन्ति २ त्ता वइरविकयणं करेन्ति २ त्ता सुबहुदासीदासगोमहिसगवेलगं गिण्हन्ति २ त्ता अट्ठतलमूसियवडिंसगे कारावेन्ति। पहाया अप्प० उप्पि पासायवरगया फुटमाणेहिं मुइङ्गमत्थएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवनच्चिजमाणा उवलालिजमाणा इढे सद्दफरिस जाव विहरन्ति ॥ तए णं से पुरिसे अयभारेण जेणेव सए नयरे तेणेव उवागच्छइ । अथविक्किणणं करेइ २ त्ता तसि अप्पमोल्लंसि निहियंसि झीणपरिव्वए ते पुरिसे उप्पिं पासायवरगए जाव विहरमाणे पासइ २ त्ता एवं वयासी-'अहो णं अहं अधन्नो अपुण्णो अकयत्थो अकयलक्खणो हिरिसिरिवज्जिए हीणपुण्णचाउद्दसे दुरन्तपन्तलक्खणे । जइ णं अहं मित्ताण वा नाईण वा नियगाण वा सुणेन्तओ, तो णं अहं पि एवं चेव उप्पिं पासायवरगए जाव विहरन्तो' । से तेणटेणं पएसी ! एवं वुच्चइ-मा णं तुमं पएसी ! पच्छाणुताविए भवेज्जासि जहा व से पुरिसे अयहारए" ॥ ७२ ॥ एत्थ णं से पएसी राया संबुद्धे केसि कुमारसमणं वन्दइ जाव एवं वयासी-“नो खलु भन्ते ! अहं पच्छाणुताविए भविस्सामि जहा व से पुरिसे अयभारिए । तं इच्छामि णं देवाणुप्पियाणं अन्तिए केवलिपन्नत्तं धम्मं निसामित्तए" । “अहासुहं देवाणुप्पिया! मा पडिबन्धं करेहि" । धम्मकहा जहा चित्तस्स, तहेव गिहिधम्म पडिवजइ २ त्ता जेणेव सेयविया नयरी तेणेव पहारेत्थ गमणाए ॥ तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-"जाणासि तुमं पएसी ! कइ आयरिया पन्नत्ता?" "हन्ता जाणामि, तओ आयरिया पन्नत्ता । तं जहा-कलायरिए सिप्पायरिए धम्मायरिए" । "जाणासि णं तुमं पएसी ! तेसिं तिण्हं आयरियाणं कस्स का विणयपडिवत्ती पउजियव्वा ?" "हन्ता जाणामि, कलायरियस्स सिप्पायरियस्स उवलेवणं संमजणं वा करेजा पुरओ पुप्फाणि वा आणवेज्जा मज्जावेजा मण्डावेज्जा भोयावेज्जा वा, विउलं जीवियारिहं पीइदाणं दलएजा, पुत्ताणुपुत्तियं वित्तिं कप्पेज्जा। जत्थेव धम्मायरियं पासिज्जा तत्थेव वन्देजा नमंसेज्जा सक्कारेजा संमाणेजा कल्लाणं मङ्गलं देवयं चेइयं पजुवासेज्जा, फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेजा, पाडिहारिएणं पीढफलगसेज्जासंथारएणं उवनिमन्तेजा” । “एवं च ताव ७ सुत्ता.
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy