SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ पईयाहरणं ] सुत्तागमे एयइ वेयइ चलइ फन्दइ घट्ट उदीरइ तं तं भावं परिणमइ । तए णं केसी कुमारसम पएसिं रायं एवं वयासी- “ पाससि णं तुमं पएसी राया ! एयं तणवणस्सई एयन्तं जावतं तं भावं परिणमन्तं ?" “हन्ता पासामि" । " जाणासि णं तुमं पएसी ! एवं तणवणस्सइकार्यं किं देवो चालेइ असुरो वा चालेइ नागो वा किन्नरो वा चालेइ किंपुरिसो वा चालेइ महोरगो वा चालेर गन्धव्वो वा चालेइ ?” “हन्ता जाणामि, नो देवो चाले जाव नो गन्धव्वो वा चालेर, वाउकाए चाले" । " पाससि णं तुमं पएसी ! एयस्स वाउकायस्स सरूविस्स सकामस्स सरागस्स समोहस्स सवेयस्स सलेसस्स ससरीरस्स रूवं" ? " नो इणट्ठे समट्ठे " । " जइ णं तुमं पएसी राया ! एयरस वाउकायरस सरूविस्स जाव ससरीरस्स रूवं न पाससि, तं कहं णं पएसी ! तव करयसि वा आमलगं जीवं उवदंसिस्सामि ? एवं खलु पएसी ! दसठाणाईं छउमत्थे मस्से सव्वभावेणं न जाणइन पासइ । तं जहा - धम्मत्थिकार्य १ अवम्मत्थिकायं २ आगासत्थिकायं ३ जीवं असरीरबद्धं ४ परमाणुपोग्गलं ५ स ६ गन्धं ७ वायं ८ अयं जिणे भविस्सइ वा नो भविस्सर ९ अयं सव्वदुक्खाणं अन्तं करिस्सर वा नो वा ं-१० । एयाणि चेत्र उप्पन्ननाणदंसणवरे अरहा जिणे केवली सव्वभावेणं जाणइ पास । तं जहा - धम्मत्थिकार्य जाव नो वा करिस्सर । तं सद्दहाहि णं तुम पसी ! जहा अन्नो जीवो तं चेव ॥ ७० ॥ तए णं से पएसी राया केसिं कुमारसमणं एवं वयासी - " से नूणं भन्ते ! हत्थिस्स कुन्थुस्स य समे चेव जीवे ?” “हन्ता पसी ! हथिस्सय कुन्थुस्स य समे चेव जीवे" । " से नूणं भन्ते ! हत्थीओ कुन्थू अप्पकम्मतराए चेव अप्पकिरियतराए चेत्र अप्पासवतराए चेव, एवं आहारनी हारउस्सासनीसासइड्डीए अप्पतराए चेव, एवं च कुन्थुओ हत्थी महाकम्मतराए चेव महाकिरिय० ?” “हन्ता पएसी ! हत्थीओ कुन्यू अप्पकम्मतराए चेव० कुन्थुओ वाहत्थी महाकम्मतराए चेव तं चेव" । “कम्हा णं भन्ते ! हत्थिस्स य य समे चेव जीवे ?" "पएसी से जहानामए कूडागारसाला सिया जाव गम्भीरा । अहणं केइ पुरिसे जोईं वा दीवं वा गहाय तं कूडागारसालं अन्तो २ अणुपविसइ । तीसे कूडागारसाला सव्त्रओ समन्ता घणनिचियनिरन्तरनिच्छिड्डाई दुवारवयणाई पिइ २त्ता तीसे कूडागारसालाए बहुमज्झदेसभाए तं पईवं पलीवेज्जा । तए णं से पईवे तं कूडागारसालं अन्तो २ ओभासइ उज्जोवेइ तवर पभासेइ, नो चेव णं बाहिं । अहणं से पुरिसे तं पईवं इडरएणं पिज्जा, तए णं से पईवे तं इड्डरयं अन्तो २ ओमासेइ०, नो चेव णं इडरगस्स बाहि नो चेव णं कूडागारसालाए बाहिं । एवं किलिञ्जेणं गण्डमाणियाए पत्थियपिडणं आढएणं अद्धाढएणं पत्थएणं अद्धपत्थ एणं ९५
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy