SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ चोरउवणयणं] सुत्तागमे चेव से पुरिसे जाव मन्दविन्नाणे नो पभू पञ्चकण्डगं निसिरित्तए, तम्हा सुपइट्ठिया मे पइन्ना जहा तं जीवो तं चेव” ॥ तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-“से जहानामए केइ पुरिसे तरुणे जाव सिप्पोवगए नवएणं धणुणा नवियाए जीवाए नवएणं उसुणा पभू पश्चकण्डगं निसिरित्तए ?” “हन्ता पभू" । “सो चेव गं पुरिसे तरुणे जाव निउणसिप्पोवगए कोरिल्लिएणं धणुणा कोरिल्लियाए जीवाए कोरिल्लिएणं उसुणा पभू पञ्चकण्डगं निसिरित्तए ?” “नो इणढे समढे" । “कम्हा गं ?” “भन्ते ! तस्स पुरिसस्स अपजत्ताइं उवगरणाई हवन्ति”। “एवामेव पएसी! सो चेव पुरिसे बाले जाव मन्दविनाणे अपजत्तोवगरणे, नो पभू पश्चकण्डगं निसिरित्तए । तं सद्दहाहि णं तुमं पएसी! जहा अन्नो जीवो तं चेव" ॥ ५॥६५॥ तए णं पएसी राया केसि कुमारसमणं एवं वयासी-"अत्थि णं भन्ते ! एसा पन्ना उवमा, इमेण पुण कारणेणं नो उवागच्छइ । भन्ते ! से जहानामए केइ पुरिसे तरुणे जाव सिप्पोवगए पभू एगं महं अयभारगं वा तउयभारगं वा सीसगभारगं वा परिवहित्तए ?' "हन्ता पभू" । “सो चेत्र णं भंते ! पुरिसे जुण्णे जराजज्जरियदेहे सिढिलवलितयाविणठ्ठगत्ते दण्डपरिग्गहियग्गहत्थे पविरलपरिसडियदन्तसेढी आउरे किसिए पिवासिए दुब्बले किलन्ते नो पभू एगं महं अयभारगं वा जाव परिवहित्तए । जइ णं भन्ते ! स चेत्र पुरिसे जुण्णे जराजज्जरियदेहे जाव परिकिलन्ते पभू एगं महं अयभारं वा जाव परिवहित्तए, तो णं अहं सद्दहेजा तहेव । जम्हा णं भंते ! से चेव पुरिसे जुण्णे जाव किलन्ते नो पभू एगं महं अयभारं वा जाव परिवहित्तए, तम्हा सुपइट्ठिया मे पइन्ना तहेव” ॥ तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-“से जहानामए केइ पुरिसे तरुणे जाव सिप्पोवगए नवियाए विहङ्गियाए नवएहिं सिक्कएहिं नवएहिं पत्थियपिडएहिं पहू एगं महं अयभारं जाव परिवहित्तए ?” “हन्ता पभू” । “पएसी ! से चेव णं पुरिसे तरुणे जाव सिप्पोवगए जुण्णियाए दुब्बलियाए घुण्णक्खइयाए विहङ्गियाए दुब्बलएहिं जुण्णएहिं घुण्णक्खइएहि सिढिलतयापिणद्धएहिं सिक्कएहिं जुण्णएहिं दुब्बलएहिं घुणक्खइएहिं पत्थियपिडएहिं पभू एगं महं अयभारं वा जाव परिवहित्तए ?” “नो इणढे समढे"। "कम्हा गं ?” “भन्ते ! तस्स पुरिसस्स जुण्णाई उवगरणाइं हवन्ति” । “पएसी ! से चेव से पुरिसे जुन्ने जाव किलन्ते जुण्णोवगरणे नो पभू एगं महं अयभारं वा जाव परिवहित्तए । तं सद्दहाहि णं तुमं पएसी ! जहा अन्नो जीवो अन्नं सरीरं” ॥६॥६६॥ तए णं से पएसी केसि कुमारसमणं एवं वयासी-“अत्थि णं भन्ते ! जाव नो उवागच्छइ । एवं खलु भन्ते ! जाव विहरामि । तए णं मम नगरगुत्तिया
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy