SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [रायपसेणइयं चोरं उवणेन्ति । तए णं अहं तं पुरिसं जीवन्तगं चेव तुलेमि । तुलेत्ता छविच्छेयं अकुव्वमाणे जीवियाओ ववरोवेमि २ त्ता मयं तुलेमि । नो चेव णं तस्स पुरिसस्स जीवन्तस्स वा तुलियस्स मुयस्स वा तुलियस्स केइ आणत्ते वा नाणत्ते वा ओमत्ते वा तुच्छत्ते वा गुरुयत्ते वा लहुयत्ते वा । जइ णं भन्ते ! तस्स पुरिसस्स जीवन्तस्स वा तुलियस्स मुयस्स वा तुलियस्स केइ अन्नत्ते वा जाव लहुयत्ते वा तो णं अहं सद्दहेजा तं चेव । जम्हा णं भन्ते ! तस्स पुरिसस्स जीवन्तस्स वा तुलियस्स मुयस्स वा तुलियस्स नत्थि केइ आणत्ते वा 'लहुयत्ते वा तम्हा सुपइट्ठिया मे पइन्ना जहा तं जीवो तं चेव” । तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-“अत्थि णं पएसी ! तुमे कयाइ बत्थी धन्तपुव्वे वा धमावियपुव्वे वा ?” “हन्ता अत्थि”। "अत्थि णं पएसी ! तस्स बत्थिस्स पुण्णस्स वा तुलियस्स अपुण्णस्स वा तुलियस्स केइ अन्नत्ते वा जाव लहुयत्ते वा?" "नो इणढे समठे" । “एवामेव पएसी ! जीवस्स अगुरुलघुयत्तं पडुच्च जीवन्तस्स वा तुलियस्स मुयस्स वा तुलियस्स नत्थि केइ आणत्ते वा जाव लहुयत्ते वा । तं सद्दहाहि णं तुमं पएसी ! 'तं चेव” ॥ ७ ॥ ६७ ॥ तए णं पएसी राया केसिं कुमारसमणं एवं वयासी-“अत्थि णं भन्ते ! एसा जाव नो उवागच्छइ । एवं खलु भन्ते ! अहं अन्नया जाव चोरं उवणेन्ति । तए णं अहं तं पुरिसं सव्वओ समन्ता समभिलोएमि । नो चेव णं तत्थ जीवं पासामि । तए णं अहं तं पुरिसं दुहाफालियं करेमि २ त्ता सव्वओ समन्ता समभिलोएमि। नो चेव णं तत्थ जीवं पासामि । एवं तिहा चउहा संखेजफालियं करेमि, नो चेव णं तत्थ जीवं पासामि । जइ णं भन्ते ! अहं तं पुरिसं दुहा वा तिहा वा चउहा वा संखेजहा वा फालियंमि जीवं पासन्तो तो णं अहं सद्दहेजा नो तं चेव। जम्हा णं भन्ते ! अहं तंसि दुहा वा तिहा वा चउहा वा संखेजहा वा फालियंमि जीवं न पासामि तम्हा सुपइट्ठिया मे पइन्ना जहा तं जीवो तं सरीरंतं चेव" ॥ तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-“मूढतराए णं तुमं पएसी ! ताओ तुच्छतराओ” । “के णं भन्ते ! तुच्छतराए ?” “पएसी ! से जहानामए केई पुरिसा वणत्थी वणोवजीवी वणगवेसणयाए जोइं च जोइभायणं च गहाय कट्ठाणं अडविं अणुपविट्ठा । तए णं ते पुरिसा तीसे अगामियाए जाव किंचि देसं अणुप्पत्ता समाणा एगं पुरिसं एवं वयासी-'अम्हे णं देवाणुप्पिया ! कट्ठाणं अडविं पविसामो । एत्तो णं तुमं जोइभायणाओ जोई गहाय अम्हं असणं साहेजासि । अह तं जोइभायणे जोई विज्झवेजा एत्तो णं तुम कट्ठाओ जोइं गहाय अम्हं असणं साहेजासित्तिकटु कट्ठाणं अडविं अणुपविट्ठा । तए णं से पुरिसे तओ मुहुत्तन्तरस्स तेसिं पुरिसाणं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy