SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [रायपसेणइयं सेजासंथारेणं वत्थपडिग्गहकम्बलपायपुञ्छणेणं ओसहभेसजेणं पडिलामेमाणे २ बहूहिं सीलव्वयगुणवेरमणपञ्चक्खाणपोसहोववासेहि य अप्पाणं भावमाणे जाई तत्थ रायकज्जाणि य जाव रायववहाराणि य ताइं जियसत्तुणा रन्ना सद्धिं सयमेव पञ्चुवेक्खमाणे २ विहरइ ॥ ५१ ॥ तए णं से जियसत्तुराया अन्नया कयाइ महत्थं जाव पाहुडं सज्जेइ २त्ता चित्तं सारहिं सद्दावेइ २ त्ता एवं वयासी-“गच्छाहि णं तुम चित्ता ! सेयवियं नयरिं । पएसिस्स रन्नो इमं महत्थं जाव पाहुडं उवणेहि । मम पाउग्गं च णं जहाभणियं अवितहमसंदिद्धं वयणं विन्नवेहि" त्तिक? विसजिए॥ तए णं से चित्ते सारही जियसत्तुणा रन्ना विसज्जिए समाणे तं महत्थं जाव गिण्हइ जाव जियसत्तुस्स रन्नो अन्तियाओ पडिनिक्खमइ २ त्ता सावत्थीनयरीए मज्झंमज्झेणं निग्गच्छइ २ त्ता जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ २ त्ता तं महत्थं जाव ठवेइ । हाए सरीरे सकोरेण्ट'महया 'पायचारविहारेणं महया पुरिसवरगुरापरिक्खित्ते रायमग्गमोगाढाओ आवासाओ निग्गच्छइ २ त्ता सावत्थीनयरीए मझमझेणं निग्गच्छइ २ त्ता जेणेव कोट्ठए उज्जाणे जेणेव केसीकुमारसमणे तेणेव उवागच्छइ २ त्ता केसिकुमारसमणस्स अन्तिए धम्मं सोचा जाव हट्ट जाव एवं वयासी-“एवं खलु अहं भन्ते ! जियसत्तुणा रन्ना पएसिस्स रन्नो इमं महत्थं 'जाव उवणेहित्तिक? विसजिए। तं गच्छामि णं अहं भन्ते ! सेयवियं नयरिं । पासा'दीया णं भन्ते ! सेयविया नयरी । दरिसणिज्जा णं भन्ते ! सेयविया नयरी । अभिरूवा णं भन्ते ! सेयविया नयरी । पडिरूवा णं भन्ते ! सेयविया नयरी । समोसरह णं भन्ते ! सेयवियं नयरिं" । तए णं से केसी कुमारसमणे चित्तेणं सारहिणा एवं वुत्ते समाणे चित्तस्स सारहिस्स एयमढें नो आढाइ नो परिजाणाइ, तुसिणीए संचिठुइ । तए णं से चित्ते सारही केसि कुमारसमणं दोच्चं पि तच्चं पि एवं वयासी"एवं खलु अहं भन्ते ! जियसत्तुणा रन्ना पएसिस्स रन्नो इमं महत्थं जाव विसजिए तं चेव जाव समोसरह णं भन्ते ! तुब्भे सेयवियं नयरिं" । तए णं केसी. कुमारसमणे चित्तेणं सारहिणा दोच्चं पि तच्चं पि एवं वुत्ते समाणे चित्तं सारहिं एवं वयासी-“चित्ता ! से जहानामए वणसण्डे सिया किण्हे किण्होभासे जाव पडिरूवे। से नूणं चित्ता! से वणसण्डे बहूणं दुपयचउप्पयमियपसुपक्खिसरीसिवाणं अभिगमणिज्जे?" "हन्ता अभिगमणिज्जे "। तंसि च णं चित्ता! वणसण्डंसि बहवे भिलुंगा नाम पावसउणा परिवसन्ति जे णं तेसिं बहूणं दुपयचउप्पमियपसुपक्खिसिरीसिवाणं ठियाणं चेव मंससोणियं आहारेन्ति । से नूणं चित्ता ! से वणसण्डे तेसि णं बहूणं दुपय जाव सिरीसिवाणं अभिगमणिजे?" "नो" ति । “कम्हा णं ?” “भंते !
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy