SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ चित्तसमणोवासगचरिया] सुत्तागमे ७९ तीसे महइमहालियाए महच्चपरिसाए चाउज्जामं धम्म परिकहेइ । तं जहा-सव्वाओ पाणाइवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अदिन्नादाणाओ वेरमणं, सव्वाओ बहिद्धादाणाओ वेरमणं । तए णं सा महइमहालिया महच्चपरिसा केसिस्स कुमारसमणस्स अन्तिए धम्मं सोचा निसम्म जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया। तए णं से चित्ते सारही केसिस्स कुमारसमणस्स अन्तिए धम्म सोचा निसम्म हह जाव हियए उट्ठाए उठेइ २ त्ता केसि कुमारसमणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वन्दइ नमसइ बं० २ त्ता एवं वयासी-“सद्दहामि णं भन्ते ! निग्गन्थं पावयणं । पत्तियामि णं भन्ते ! निग्गन्थं पावयणं । रोएमि णं भन्ते ! निग्गन्थं पावयणं । अब्भुटेमि णं भन्ते ! निग्गन्थं पावयणं । एवमेयं भन्ते ! निग्गन्थं पावयणं । तहमेयं भन्ते ! निग्गन्थं पावयणं । अवितहमेयं भन्ते ! निग्गन्थं पावयणं । असंदिद्धमेयं भन्ते ! निग्गन्थं पावयणं । सच्चे णं एसमढे ज णं तुब्भे वयह" त्तिक वन्दइ नमसइ वं० २ त्ता एवं वयासी-“जहा णं देवाणुप्पियाणं अन्तिए बहवे उग्गा भोगा जाव इब्भा इब्मपुत्ता चिच्चा हिरणं चिचा सुवण्णं, एवं धन्नं धणं बलं वाहणं कोसं कोट्ठागारं पुरं अन्तेउर, चिच्चा विउलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालसन्तसारसावएजं विच्छइत्ता विगोवइत्ता दाणं दाइयाणं परिभाइत्ता मुण्डा भवित्ता अगाराओ अणगारियं पव्वयन्ति, नो खलु अहं ता संचाएमि चिच्चा हिरण्णं तं चेव जाव पव्वइत्तए । अहं णं देवाणुप्पियाण अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजित्तए” । “अहासुहं देवाणुप्पिया ! मा पडिबन्धं करेहि" । तए णं से चित्ते सारही केसिस्स कुमारसमणस्स अन्तिए पञ्चाणुव्वइयं जाव गिहिधम्म उवसंपजित्ताणं विहरइ । तए णं से चित्ते सारही केसिं कुमारसमणं वन्दइ नमंस वं० २ त्ता जेणेव चाउग्घण्टे आसरहे तेणेव पहारेत्थ गमणाए । चाउरघण्टं आसरहं दुरुहइ २ त्ता जामेव दिसिं पाउन्भूए तामेव दिर्सि पडिगए ॥ ५० ॥ तए णं से चित्ते सारही समणोवासए जाए अहिगयजीवाजीवे उवलद्धपुण्णपावे आसवसंवरनिजरकिरियाहिगरणवन्धमोक्खकुसले असहिजे देवासुरनागसुवण्णजक्खरक्खसकिनरकिंपुरिसगरलगन्धव्वमहोरगाईहिं देवगणेहिं निग्गन्थाओ पावयणाओ अणइकमणिजे, निग्गन्थे पावयणे निस्संकिए निकंखिए निव्वितिगिच्छे लढे गहियढे पुच्छियढे अहिगयढे विणिच्छियढे अट्ठिमिञ्जपेम्माणुरागरत्ते अयमाउसो निग्गन्थे पावयणे अढे अयं परमद्वे सेसे अणद्वे, ऊसियफलिहे अवंगुयदुवारे चियत्तन्तेउरघरप्पवेसे चाउद्दसट्टमुद्दिट्टपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणे समणे निग्गन्थे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पीढफलग
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy