SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ४४ सुत्तागमे [आयारेसे भिक्खू वा (२) जाव पविठे समाणे से जं पुण पाणगजायं जाणिजा, तंजहा-अंबपाणगं वा, अंबाडगपाणगं वा, कविठ्ठपाणगं वा, माउलिंगपाणगं वा, मुद्दियापाणगं वा, दाडिमपाणगं वा, खजूरपाणगं वा, णालिएरपाणगं वा, करीरपाणगं वा, कोलपाणगं वा, आमलगपाणगं वा, चिंचापाणगं वा, अण्गयरं वा तहप्पगारं पाणगजायं सकणुयं सवीयगं असंजए भिक्खुपडियाए छब्वेण वा दूसेण वा, वालगेण वा, आवीलियाण वा, पवीलियाण परिसाइयाण आहटु दलएजा, तहप्पगारं पाणगजायं अफासुयं लाभे संते णो पडिगाहिजा ॥ ५९९ ॥ से भिक्खू वा (२) जाव पविढे समाणे, से आगंतारेसु वा, आरामागारेसु वा, गाहावइकुलेमु वा, परियावसहेसु वा, अन्नगंधाणि वा, पाणगंधाणि वा, सुरभिगंधाणि वा, अग्घाय २ से तत्थ आसायवडियाए मुच्छिए, गिद्धे, गढिए, अज्झोववन्ने 'अहो गंधो २' णो गंधमाघाइज्जा ॥ ६०० ॥ से भिक्खू वा (२) जाव समाणे, से जं पुण जाणेजा, सालुयं वा, विरालियं वा, सासवणालियं वा, अण्णतरं वा तहप्पगारं • आमगं असत्थपरिणयं अफासुयं जाव णो पडिगाहिज्जा ॥ ६०१ ॥ से भिक्स् वा (२) जाव पविढे समाणे से जं पुण जाणेज्जा, पिप्पलिं वा, पिप्पलिचुण्ण वा, मिरियं वा, मिरियचुन्नं वा, सिगबेरं वा, सिगबेरचुन्नं वा, अण्णतरं वा "तहप्पगारं आमगं असत्थपरिणयं अफासुयं जाव णो पडिगाहिजा ॥६०२॥ से भिक्खू वा (२) जाव पविढे समाणे से जं पुण जाणेज्जा, पलंबजायं तंजहाअंबपलंबं वा, अंबाडगपलंबं वा, तालपलंवं वा, झिज्झिरिपलंवं वा, सुरभिपलंबं वा, सलइपलंबं वा, अन्नयरं वा तहप्पगारं पलंबजायं आमगं असत्थपरिणयं अफासुर्य अणेसणिजं जाव लाभे संते णो पडिगाहिजा ॥ ६०३ ॥ से भिक्खू वा (२) जाव पविढे समाणे से जं पुण पवालजायं जाणिज्जा, तंजहा-आसोत्थपवालं वा, णग्गोहपवालं वा, पिलुंखुपवालं वा, णीपूरपवालं वा, सल्लइपवालं वा, अन्नयरं तहप्पगार पवालजायं आमगं असत्थपरिणयं अफासुयं अणेसणिज जाव णो पडिगाहिज्जा ॥ ६०४ ॥ से, भिक्खू वा (२) जाव समाणे से जं पुण सरडुयजायं जाणिज्जा, तंजहा-अंवसरडुयं वा, कविठ्ठसरडुयं वा, दाडिमसरडुयं वा, विल्लसरडुयं वा, अण्णयरं वा तहप्पगारं सरडुयजायं आमं असत्थपरिणयं अफासुयं णो पडिगाहिजा ॥ ६०५ ॥ से भिक्खू वा (२) जाव पविठे समाणे, से जं पुण मंथुजाय जाणिजा, तंजहा-उंवरमंथु वा, णग्गोहमथु वा, पिलुक्खुमंथु वा, आसोत्थमंथु वा, अण्णयरं वा तहप्पगारं मंथुजायं आमयं दुरुकं साणुबीयं अफासुयं णो पडिगाहिज्जा ॥ ६०६॥ से भिक्खू वा (२) जाव समाणे से जं पुण जाणिजा, आमडाग जाणिजा, तसे भिक्खु वा (आमं असत्थपरिणय वा, विसर
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy