SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ __ म० १-उ०७] सुत्तागमे (४) आउकायपइठ्ठियं चेव एवं अगणिकायपइठ्ठियं लामे संते णो पडिगाहिजा, 'केवलीबूया' “आयाणमेयं" असंजए भिक्खूपडियाए अगणि उस्सकिय २ णिसक्किय २ ओहरिय २ आहह, दलएज्जा अह भिक्खूगं पुव्वोवदिठ्ठा जाव णो पडिगाहिजा ॥ ५९१ ॥ से भिक्खू वा (२) जाव पविठे समाणे से जं पुण जाणिज्जा, असणं वा (४) अञ्चुसिणं असंजए भिक्खुपडियाए, सुप्पेण वा, विहुयणेण वा, तालियंटेण वा, पत्तेण वा, साहाए वा, साहाभंगेण वा, पिहुणेण वा, पिहुणहत्थेण वा, चेलेण वा, चेलकन्नेण वा, हत्थेण वा, मुहेण वा, फुमिज वा, वीएज वा, से पुव्वामेव आलोएज्जा “आउसो त्ति वा, भगिणि त्ति वा, मा एयं तुमं, असणं वा, (४) अञ्चुसिणं सुप्पेण वा जाव फुमाहि वा, वीयाहि वा, अभिकंखसि मे दाउं एमेव दलयाहि" से सेवं वयंतस्स परो सुप्पेण वा जाव वीइत्ता आहट्ट दलएज्जा, तहप्पगारं असणं वा (४) अफासुयं जाव णो पडिगाहिज्जा ॥५९२॥ से भिक्खू वा (२) जाव समाणे से जं पुण जाणेजा, असणं वा (४) वणस्सइकायपइठ्ठियं तहप्पगारं असणं वा (४) वणस्सइकायपइट्ठियं अफासुयं अणेसणिज्जं लाभे संते णो पडिगाहिज्जा, एवं तसकाएवि ॥ ५९३ ॥ से भिक्खू वा (२) जाव पविठे समाणे से जं पुण पाणगजायं जाणेजा, तंजहा-उस्सेइमं वा, संसेइमं वा, चाउलोदगं वा, अण्णयरं वा तहप्पगारं पाणगजायं, अहुणाधोयं, अणंबिलं, अवोकंतं, अपरिणयं अविद्धत्यं, अफासुयं, अणेसणिजं, मण्णमाणे णो पडिगाहिज्जा ॥ ५९४ ॥ अह पुण एवं जाणिजा, चिराधोयं, अंबिलं, वुकंतं, परिणयं, विद्धत्थं, फासुयं जाव पडिगाहिजा ॥५९५॥ से भिक्खू वा, (२) जाव पविढे समाणे से जं पुण पाणगजायं जाणेजा, तंजहा-तिलोदगं वा, तुसोदगं वा, जवोदगं वा, आयामं वा, सोवीरं वा, सुद्धवियडं वा, अण्णयरं वा तहप्पगारं पाणगजायं पुवामेव आलोएजा “आउसो त्ति वा, भगिणित्ति वा, दाहिसि मे एत्तो अन्नयरं पाणगजायं ?” से सेवं वयंतं परो वएज्जा “आउसंतो समणा, तुमं चेवेदं पाणगजायं पडिग्गहेण वा उस्सिचियाणं २ ओयत्तियाणं गिण्हाहि" तहप्पगारं पाणगजायं सयं वा गिहिज्जा, परो वा से दिजा, फासुयं लामे संते पडिगाहिजा ॥ ५९६ ॥ से भिक्खू वा (२) से जं पुण पाणगं जाणेज्जा अणंतरहियाए पुढवीए. जाव संताणए ओहट्ट निक्खित्ते सिया असंजए भिक्खुपडियाए, उदउल्लेण वा, ससिणिद्धेण वा, सकसाएण वा, मत्तेण वा सीओदएण वा, संभोएत्ता आहट्ट दलएजा तहप्पगारं पाणगजायं अफासुयं लामे संते णो पर्डिगाहिज्जा ॥ ५९७ ॥ एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ॥ ५९८ ॥ सत्तमोद्देसो समत्तो॥
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy