SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ४५ अ० १-उ० ९] सुत्तागमे वा, पूइपिण्णागं वा, सप्पिं वा, पेज वा लेझं वा खाइमं वा साइमं वा, पुराणं एत्थ पाणा, अणुप्पसूया, एत्थ पाणा संवुड्डा, एत्थ पाणा जाया, एत्थ पाणा अवुकंता, एत्थ पाणा अपरिणया, एत्थ पाणा अविद्धत्था, णो पडिगाहिज्जा ॥ ६०७ ॥ से भिक्खू वा, (२) जाव समाणे से जं पुण जाणिज्जा, उच्छुमेरगं वा अंककरेलुयं वा, कसेरुगं वा, सिंग्घाडगं वा, पूतिआलुगं वा, अन्नयरं वा तहप्पगारं आमगं असत्थपरिणयं जाव णो पडिगाहिज्जा ॥ ६०८ ॥ से भिक्खू वा (२) से जं पुण जाणिज्जा, उप्पलं वा, उप्पल नालं वा, भिसं वा, भिसमुणालं वा, पोक्खलं वा, पोक्खलविभंग वा, अण्णतरं वा तहप्पगारं, जाव णो पडिगाहिज्जा ॥६०९ ॥ से भिक्खू वा, (२) जाव समाणे, से जं पुण जाणिज्जा, अग्गवीयाणि वा, मूलबीयाणि वा, खंधबीयाणि वा, पोरबीयाणि वा, अग्गजायाणि वा, मूलजायाणि वा, खंधजायाणि वा, पोरजायाणि वा, णण्णत्थ तक्कलिमत्थएण वा, तक्कलिसीसेण वा, णालिएरमत्थएण वा, खजूरमत्थएण वा, तालमत्थएण वा, अन्नयरं वा तहप्पगारं आमं असत्थपरिणयं जाव णो पडिगाहिज्जा ॥ ६१० ॥ से भिक्खू वा (२) जाव समाणे से जं पुण जाणिज्जा, उच्छु , वा, काणगं, अंगारियं संमिस्सं, विगदूसियं, वेत्तरगं वा, कंदलीऊसयं वा, अण्णयरं वा, तहप्पगारं आमं असत्थ परिणयं जाव णो पडिगाहिज्जा ॥ ६११ ॥ से भिक्खू वा (२) जाव समाणे से जं पुण जाणिज्जा, लसुणं वा, लसुणपत्तं वा, लसुणनालं .. वा, लसुणकंदं वा, लसुणचोयं वा, अण्णयरं वा तहप्पगारं कंदजायं णो पडिगाहिज्जा ॥ ६१२ ॥ से भिक्खू वा (२) जाव समाणे से जं पुण जाणिज्जा, अंच्छिअं वा, कुंभिपक्कं, तिढुगं वा, टिवख्यं वा, विलुयं वा, पलगं वा, कासवणालियं वा, अण्णतरं वा आमं असत्थपरिणयं जाव णो पडिगाहिज्जा ॥ ६१३ ॥ से भिक्खू वा, (२) जाव समाणे से जं पुण जाणिज्जा, कणं वा कणकुंडगं वा, कणपूयलियं वा, चाउलं वा, चाउलपिढें वा, तिलं वा, तिलपिठुवा, तिलपप्पडगं वा, अन्नतरं वा, तहप्पगार आम असत्थपरिणयं जाव लाभे संते णो पडिगाहिज्जा ॥ ६१४ ॥ एस खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ॥ ६१५ ॥ अठ्ठमोद्देसो समत्तो।। इह खलु पाईणं वा, पडीणं वा, दाहिणं वा, उदीणं वा, संतेगइया सढा भवंति, गाहावइ वा जाव कम्मकरी वा; तेसिं च णं एवं वुत्तपुव्वं भवइ जे इमे भवंति समणा, भगवंतो, सीलमंता, वयमंता, गुणमंता, संजया, संवुडा, वंभचारी, उवरया मेहुणाओ धम्माओ, णो खलु एएसिं कप्पइ आहाकम्मिए असणं वा (४) भोइत्तए वा पाइत्तए वा; से जं पुण इमं अम्हं अप्पणो अट्ठाए णिट्ठिय, तंजहा-असणं वा (४) सव्वमेयं समणाणं णिसिरामो, अवियाइं वय पच्छा अप्पणो अठ्ठाए असणं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy