SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ छहोस एवं खलु तसतं अफ सुत्तागये [भायारेअसणं वा (४) अफासुयं लाभे संते णो पडिगाहिज्जा, केवली वूया, "आयाणमेयं” असंजए भिक्खुपडियाए उस्सिंचमाणे वा, निस्सिचमाणे वा, आमज्जमाणे चा, पमज्जमाणे वा, ओयारेमाणे वा, उव्वत्तसाणे वा, अगणिजीवे हिंसिज्जा, अह भिक्खूणं पुन्चोवदिठ्ठा एस पइण्णा, एस हेऊ, एस कारणे, एसुवएसे, जं तह पगारं असणं वा, (४) अगणिणिक्खित्तं अफासुयं अणेसणिज्ज लामे संते णो पडिगाहिज्जा ॥ ५८५ ॥ एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं ।। ५८६ ॥ छटोदेसो समत्तो॥ से भिक्खू वा (२) जाव समाणे से जं पुण जाणेज्जा असणं वा (४) खंधंसि वा थंभंसि वा, मंचंसि वा, मालंसि वा, पासायंसि वा, हम्मियतलंसि वा, अन्नयरंसि वा, तहप्पगारंसि अंतलिक्खजायंसि उवगिक्खित्ते सिया, तहप्पगारं मालोहडं असणं वा (४) जाव अफासुयं णो पडिगाहिज्जा, केवली बूया "आयाणमेयं" असंजए भिक्खुपडियाए पीढं वा फलगं वा, णिस्सेगि वा, उद्हुलं वा, आहट्ट उस्स विय दुरुहेजा, से तत्य दुरुहमाणे, पयलेजा वा पवडेज्जा वा, से तत्य पयले. माणे वा पवडेमाणे वा, हत्थं वा, पायं वा, वाहु वा, ऊरुं वा, उदरं वा, सीसं वा, अण्णयरं वा कायंसि इंदियजायं लूसिज्ज वा, पाणागि वा, भूयागि वा, जीवाणि वा, सत्ताणि वा, अभिहणिज वा, वित्तासिज्ज वा, लेसिज्ज वा, संघसिज्ज वा, संघट्टिज वा, परियाविज वा, किलामिज वा, ठाणाओ ठाणं संकामिज वा, तं तहप्पगारं मालोहडं असणं वा, (४) लाभे संते णो पडिगाहिज्जा ॥५८७ ॥ से भिक्खू वा, (२) जाव समाणे से जं पुण जाणेज्जा, असणं वा (४) कुठ्ठियाओ वा कोलेजाओ वा, असंजए भिक्खुपडियाए, उक्कुन्जिय अवउज्जिय ओहरिय, आहह, दलइजा, तहप्पगारं असगं वा, (४) मालोहडंति णच्चा लामे संते णो पडिगाहिजा ॥ ५८८ ॥ से भिक्खू वा (२) जाव समाणे से जं पुण जाणेज्जा असणं वा (४) मट्टियाओलित्तं तहप्पगारं असणं वा (४) जाव लामे संते णो पडिगाहिजा । केवली बूया 'आयाण, मेयं' असंजए भिक्खुपडियाए मट्टिओलित्तं असणं वा (४) उभिदमाणे पुढवीकायं समारंभिज्जा, तहा तेऊ-वाऊ-वगस्सइ-तस कायं समारंभिज्जा पुणरवि ओलिंपमाणे पच्छाकम्म करिजा । अह भिक्खूणं पुव्वोवदिठ्ठा जाव ज तहप्पगारं मट्टिओलित्तं असणं वा, (४) लामे संते णो पडिगाहिज्जा ॥ ५८९ ॥ से भिक्खू वा (२) जाव पविठू समाणे से जं पुण जाणेज्जा असणं वा (४) पुढविकायपइठ्ठियं तहप्पगार असगं वा (४) अफासुयं जाव णो पडिगाहिजा ॥ ५९० ॥ से भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा, असगं वा वा (४) माला बूया ‘आयाण, समारंभिजा, तहा अह भिक्खूणं पुब्बोवाजा
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy