SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ वि० प० स० ११ उ० ११ ] सुत्तागमे ६३९ च्छन्ति तेणेव उवागच्छित्ता ते सुविणलक्खणपाढए सहावेति । तए णं ते सुविण - लक्खणपाढा बस्स रन्नो कोडुंवियपुरिसेहिं सहाविया समागा हडतुडा पहाया, जाव सरीरा सिद्धत्यगहरियालियाकयमंगलमुद्धाणां सएहिं २ गिहितो निग्गच्छेति स० २ त्ता हत्यिणापुर नयरं मज्यंमज्झेणं जेणेव वलस्स रन्नो भवणवरवडेंसए - तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता भवणवरवडेंसगपडिदुवारसि एगओ मिलति एगओ मिलित्ता जेणेव बाहिरिया उवद्वाणसाला जेणेव वळे राया तेणेव उवागच्छन्ति तेणेव स्वागच्छित्ता कर्यल० वलं रायं जएणं विजएणं वद्धावेति । तए णं ते सुविणलक्खणपाटगा वगं रन्ना वंदिनइयसका रियसम्माणिया समाणा पत्तेयं २ पुव्वन्नत्थेसु महासणेन निसीयंति, तए में से वले राया प्रभावई देविं जवणियंतरियं ठावेइ ठावेत्ता पुप्फफलपन्निहत्थे परेगं विणएणं ते सुविणलेक्खणपाढए एवं व्यासी एवं खलु देवाप्पिया । पभावई देवी अज तंति तारिसगंति वासघरंति जाव सीहं सुविणे पातित्ता णं पडिवुद्धा, तणं देवाणुपिया । एयस्स ओरालस्स जाव के मन्ने का फलवित्तिविससे भविस्सइ ? तए णं ते सुविणलक्खणपाढगा वलस्स रन्नो अंतियं एयमहं सोचा निसम्म ह० तं सुविणं ओगिण्हन्ति २ ता ईहं अणुप्पविसन्ति अणुप्पवितित्ता तस्स विणम्स अत्योग्गहणं करेन्ति तस्स ० २ त्ता अन्नमन्नेणं सद्धिं संचालेंति २ त्ता तस्स सुविणस्स लट्टा गहिया पुच्छियट्ठा विणिच्छियट्टा अभिगयट्ठा वलस्स रनो पुरओ सुविणसत्थाई उच्चारेमाणा २ एवं वयासी एवं खलु देवाणुप्पिया 1 अम्हं सुविण सत्यंसि वायालीसं सुविगा तीसं महासुविणा वावत्तरिं सव्वसुविणा दिट्ठा, तत्थणं देवापिया | तित्वगरमायरो वा चक्कवट्टिमायरो वा तित्यगरंति वा चक्कवहिंसि वा गव्भं वकममार्णति एएसिं तीसाए महामुविणाणं इमे चोट्स महानुविणे पासित्ता णं पडिबुज्यंति, जहा-गयवसह सीह अभिसेयदामस सिदिणयरं यं कुंभं । पउमसरसागरविमाणभवगरयणुच्चयसिहिं च १४ ॥ १ ॥ वासुदेवमायरो वा वासुदेवंसि गमं चक्कममाणंति एएसिं चोहसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ता णं पडिवुज्अंति, बलदेवमायरो वा वलदेवसि गन्भं वकममार्णसि एएसिं चोद्दसहं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ता णं पडिवुज्नति, मंडलियमायरो चा मंडलियंसि गर्भं वक्कममाणंति एएसि णं चउदसण्हं महासुविणां अन्नयरं, एगं महानुर्विणं पासित्ता णं पडिवुज्झन्ति, इमे य णं देवाणुप्पिया ! पभावईए देवीए एगे महासुविणे दिट्टे, तं ओराले णं देवाणुप्पिया ! पभावईए देवीए सुविणे दिले जाव आरोग्गतुट्टि जाब मंगलकारए णं देवाणुप्पिया ! पभावईए देवीए सुविणे, दिछे, अत्थलाभो देवाप्पिया ! भोग० पुत्त० रजलाभो देवाणुप्पिया ! एवं खलु देवाणु
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy