SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ सुनागमे णं सा पभावई देवी बलरस रनी अंतियं एमगढ़ गोना निममा करपल जाव एवं वयासी-एवगेर देवापिया! तहगेयं देगापियानोवा पिया ! असंदिद्धमेयं देवाणुपिया ! इन्डियनं बना ! गनियम देवाणुप्पिया! इच्छियपडिन्छिगमेग देवाणुपिया! से दो हनन नं मुविणं सम पडिच्छड पटिन्छित्ता बलगरना अच्गणुनाना मगासी मायामानायगभत्तिचित्ताओ भदासणाओ अब्भुटेइ अगुडगा अनुरियमन्चल जायगय नए सयणिजे तेणेव उवागच्छद तेणेव उवान्छिता सगिनि निसी नमी एवं चयासी-मा मे से उत्तमे पहाणे मंगो, मनिणे अनिहिं पापमुनि पसिना देवगुरुजणसंबद्धाहि पसत्याहिं मंगाहि धम्मियाह कला मनारियं पटिया गरमाणी २ विहरइ । तए णं से बल राया कोईविपुरिने नायः नाचना एवं वयासी-खिप्पामेव भो देवाणुपिया। अज सविससं बाहिरियं महापनालं गंयो । दयसित्तसुइयसंमजिओवलितं सुगंधपवरपंचनपुप्पोववारकरिनालागापरवंदुग्ध जाव गंधवहिभूयं करेह य करावह य करता करावेत्ता सीहासणं न्यावेनीराम रयावेत्ता ममेयं जाव पञ्चप्पिणह, तए गं ते कोडुबियपुरिसा जाय परिना विपामेव सविसेसं वाहिरियं उवट्ठाणसालं जाव पचपिणंति, तए णं से बले रागा पास. कालसमयंसि सयणिजाओ अब्भुट्टेइ सयणिजाओ अमुना पायपीटाको पगोड पायपीढाओ पच्चोसहित्ता जेणेव अदृणसाला तणेव उवागन्छता अगनालं अणुपविसइ जहा उववाइए तहेव अट्टणसाला तहेव जजगघरे जाव नसिव्य पियर्टसणे नरवई सज गघराओ पडिनिक्तमइ पटिनिक्समिना जेणेव वाहिरिया उपट्टाणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता सीहासगवरंसि पुरन्छामिन निसीया निसीइत्ता अप्पणो उत्तरपुरच्छिमे दिसीमाए अहमदासणाई सेयवस्थपञ्चत्युमाई सिद्धत्यगकयमंगलोवयाराइं रयावेइ रयावेत्ता अप्पणो अदूरसामंते जाणामणिरयणमंडियं अहियपेच्छणिजं महाघवरपट्टणुग्गयं सहपध्वहुभत्तिसयचिनताणं ईहामियउसम जाव भत्तिचित्तं अन्भितरियं जवणियं अछावेइ अंगावेत्ता नाणामणिरयणभत्तिचित्त अत्थरयमउयमसूरगोच्छगं सेयवस्थपञ्चुत्युयं अंगहफासयं सुमऽयं पभावईए देवीए भासणं रयावेइ रयावेत्ता कोडुवियपुरिसे सद्दावेइ सदावेत्ता एवं वयासी-खिप्पामव भो देवाणुप्पिया! अढंगमहानिमित्तसुत्तत्थधारए विविहसत्यकुसले नुविणलक्खणपाढए सद्दावेह, तए णं ते कोडंवियपुरिसा जाव पडिसुणेत्ता वलस्स रन्नो अतियाओ पडिनिक्खमन्ति पडिनिक्खमित्ता सिग्धं तुरियं चवलं चंडं वेइयं हत्थिगापुरं नयरं मज्झंमज्झेणं निग्गच्छंति २ त्ता जेणेव तेसिं सुविणलक्खणपाढगाणं निहाइं तेणेव उवाग
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy