SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ • ६४० सुत्तागमे [ भगवई 'पिया | पभावई देवी नवहं मासाणं बहुपटिपुन्नाणं जाब वीडकंनाणं तुम्हें कुलके जावदार पाहिs, सेsविय णं दारए उम्मुक्कवालभावे जाव रजवई राया भविस्मर अणगारे वा भावियप्पा, तं ओराले णं देवाणुपिया ! पभावईए देवीए मुविणे दिवे 'जांव आरोग्गतुद्विदीहाउयकहाण जाव दिट्टे । तए णं से वले राया सुविणलक्खणपाढगाणं अंतियं एयमहं सोचा निसम्म हट्ट करयल जाव क ते सुविलक्खणपाढगे एवं वयासी- एवमेयं देवाणुपिया | जाव से जहेयं तुन्भे वदहत्तिकछु -तं सुविणं सम्मं पडिच्छर तं० २ त्ता सुविणलक्खणपाइए विउलेणं अनणपाणखाइम साइमपुष्पवत्थगंधमहालंकारेण सकारेड सम्माणेड सकारेत्ता सम्माना विरलं जीवि यारिहं पीइदाणं दलयइ २ त्ता पडिविसजेइ पडिविसजेना सीहासणाओ अब्भुटेर अब्भुट्टेत्ता जेणेव पभावई देवी तेणेव उवागच्छंड़ तेणेव उवागच्छित्ता पभावई देविं ताहि इद्वाहिं कंताहिं जाव संलवमाणे संलवमाणे एवं व्यासी एवं खलु देवाणुप्पिए । सुविणसत्यंति वायालीसं सुविणा तीसं महासुविणा वावत्तरिं सव्वनुविणा दिडा, तल - देवाणुम्पिए ! तित्थगरमायरो वा चक्कवट्टिमायरो वा तं चैव जाव अन्नयरं एवं महासुविणं पासित्ता णं पडिवुज्यंति, इमे य णं तुमे देवाणुप्पिए ! एगे महानुविणे दिट्ठे, तं ओराले णं तुमे देवी । सुविणे दिले जाव रजवई राया भविस्मन् अणगारे वा भावियप्पा, तं ओराले णं तुमे देवी! सुविणे दिट्ठे जाव दिनेत्तिकट्टु पभावई देविं ताहिं इट्ठाहि कंताहि जाव दोचंपि तच्चपि अणुवूहइ, तए णं सा पभावई देवी बलस्स रन्नो अंतियं एयमहं सोचा निसम्म हट्टतुट्ठ० करयल जाव एवं व्यासी- एवमेयं देवाणु"प्पिया ! जाव तं सुविणं सम्मं पडिच्छइ तं सुविणं सम्मं पडिच्छित्ता वलेणं रन्ना अन्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्त जाव अभुट्टे अतुरियमचवल जाव -गईए जेणेव सए भवणे तेणेव उवागच्छइ तेणेव उवागच्छित्ता सयं भवणमणुपविट्ठा । तणं सा पभावई देवी व्हाया सव्वालंकारविभूतिया तं गव्भं णाइसीएहिं नाइ उण्हेहिं नाइतित्तेहि नाइक्रड्डु एहि नाइकसाएहि नाइअविलेहिं नाइमहुरेहिं उउभय'माणसुहेहिं भोयणच्छायणगंधमहेहिं जं तस्स गव्भस्स हियं मियं पत्थं गव्भपोसगं तं देते ये काले य आहारमाहारेमाणी विवित्तमउएहि सयणासणेहिं परिक्कसुहाए 'मँणाणुकूलाए विहारभूमीए पसत्थदोहला संपुन्नदोहला सम्माणियदोहला अवमाणियदोहला वोच्छिन्नदोहला विणीयदोहला ववगयरोगसोगमोहभयपरित्तासा तं गर्भ हंसगं परिवहइ । तए णं सा पभावई देवी नवहं मासाणं बहुपडिपुन्नाणं अट्ट माण रईिदियाणं वीइकंताणं सुकुमालपाणिपायं अहीगपडिपुन्नपंचिदियसरीरं लक्खणवंजणगुणोववेयं जाव " समिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाया । तए
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy