SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आयारे सुत्तागमे णीयं समुठ्ठाय सोचा भगवओ अणगाराणं इहमेगेसि णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए । इच्चत्थं गट्ठिए लोए जमिणं विरुवरूवेहि सत्थेहिं अगणिकम्मसमारभमाणे अण्णे अणेगावे पाणे विहिसति ॥ ३४ ॥ से बेमि, संति पाणा, पुढविणिस्सिया, तणणिस्सिया, पत्तणिस्सिया, कणिस्सिया, गोमयणिस्सिया, कयवरणिस्सिया; सन्ति संपातिमा पाणा, आहच संपयंति । अगगिं च खलु पुठ्ठा, एगे संघायमावति । जे तत्थ संघायमावति, ते तत्य परियावज्जति, जे तत्य परियावज्जति ते तत्थ उद्दायंति ॥ ३५ ॥ एत्थ सत्यं असमारंभमाणस्स इचेते आरंभा परिणाया भवंति ॥ ३६॥ तं परिणाय मेहावी नेव सयं अगणिसत्यं समारंभेजा, नेवन्नेहिं अगणिसत्यं समारंभावेजा, अगणिसत्यं समारंभमाणे अन्ने न समणुजाणेजा। जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति, से हु मुणी परिण्णायकम्मे त्ति बेमि ॥ ३७॥ चउत्थोदेसो॥ तं णो करिस्सामि समुठाए सत्ता मतिमं, अभयं विदित्ता, तं जे णो करए, एसोवरए, एत्थोवरए, एस अणगारे त्ति पचुच्चइ ॥ ३८ ॥ जे गुणेसे आवट्टे जे आवडे से गुणे ॥ ३९ ॥ उर्दू-अहं-तिरियं-पाईणं पासमाणे स्वाइं पासइ, सुणमाणे सद्दाई सुणइ, उद्बु-अहं-तिरियं पाईणं मुच्छमाणे रूवेसु मुच्छति, सद्देसु यावि एस लोगे वियाहिए । एत्थ अगुत्ते अणाणाए पुणो पुणो गुणासाते वंकसमायारे पसत्तेऽगारमावसे ॥ ४० ॥ लज्जमाणा पुढो पास, अणगारा मोत्ति एगे पवदमाणा; जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेगं वणस्सइसत्थं समारभमाणा अण्णे अणेगरूवे पाणे विहिंसंति ॥ ४१ ॥ तत्थ खलु भगवया परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदण, माणण, पूयणाए, जातिमरण मोयणाए दुक्खपडिघायहेडं से सयमेव वणस्सइसत्थं समारंभइ, अण्णेहिं वा वणस्सइसत्थं समारंभावेइ, अण्णे वा वणस्सइसत्थं समारभमाणे समणुजाणइ, तं से अहियाए, तं से अवोहीए ॥४२॥ से तं संवुज्झमाणे आयाणीयं समुठाए सोचा भगवओ, अणगारागं वा अंतिए इह मेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए। इञ्चत्थं गट्ठिए लोए; जमिगं विरूवरूवेहिं सत्येहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अन्ने अणेगरूवे पाणे विहिसति ॥४३॥ से बेमि,-इमंपि जाइधम्मयं, एयंपि जाइधम्मयं, इमंपि बुद्धिधम्मयं एयपि बुद्धिधम्मयं; इसपि चित्तमंतयं एयंपि चित्तमंतयं; इमंपि छिन्नं मिलाति, एयंपि छिन्नं मिलाति; इमंपि आहारगं, एयपि आहारगं, इमंपि अणिच्चयं, एयंपि अणिच्चयं; इमंपि असासयं, एयपि असासयं; इमंपि चओवचइयं, एयंपि चओवचइयं; इमंपि विपरिणामधम्मयं, एयंपि
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy