SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पढमज्झयणं उ०६] सुत्तागमे विपरिणामधम्मयं ॥ ४४ ॥ एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिष्णाता भवति । एत्य सत्थं असमारंभमाणस्स इच्चेते आरंभा परिणाया भवंति । तं परिण्णाय मेहावी व सयं वणस्सइसत्यं समारंभेजा, णेवण्णेहिं वणस्सइसत्यं समारंभावेजा, णेवण्णे वणस्सइसत्यं समारंभंते समणुजाणेजा, जस्सेते वणस्सइसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ॥ ४५ ॥ पंचमोद्देलो॥ से बेमि, संतिमे तसा पाणा, तंजहा-अंडया, पोयया, जराउया, रसया, संसेयया, संमुच्छिमा, उभियया, उववातिया, एस संसारेत्ति पवुच्चति, मंदस्स अवियाणतो ॥४६॥ णिज्झाइत्ता पडिलेहित्ता पत्तेयं परिणिव्वाणं सव्वेसि पाणाणं, सव्वेसि भूयाणं, सव्वेसि जीवाणं, सव्वेसिं सत्ताणं, असातं अपरिणिव्वाणं, महन्भयं दुक्खं त्ति बेमि ॥४७॥ तसंति पाणा पदिसोदिसासुय । तत्थ तत्थ पुढो पास आउरा परितावेंति । संति पाणा पुढोसिता ॥४८॥ लजमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिग विरूवरूवेहि सत्थेहि तसकायसमारंभेणं तसकायसत्थं समारभमाणे अण्णे अणेगरूवे पाणे विहिसइ ॥ ४९ ॥ तत्य खलु भगवया परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदण, माणण, पूयणाए, जाइमरणमोयणाए, दुक्खपडिघायहेलं, से सयमेव तसकायसत्थं समारंभति, अण्णेहि वा तसकायसत्यं समारंभावेइ, अण्णे वा तसकायसत्यं समारभमाणे समणुजाणति; तं से अहियाए, तं से अवोहीए ॥५०॥ से तं संवुज्झमाणे आयाणीयं समुठ्ठाय सोचा भगवओ, अणगारागं अंतिए इहमेगेसिं णायं भवइ-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए । इच्चत्यं गढ़िए लोए; जमिणं विस्वरूवेहि सत्थेहि तसकायसमारंमेणं तसकायसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिसति ॥ ५१ ॥ से बेमि-अप्पेगे अच्चाए वहंति, अप्पेगे अजिणाए वहति, अप्पेगे मंसाए वहति, अप्पेगे सोणिताए वहति, अप्पेगे हिययाए वहंति, एवंपित्ताए वसाए-पिच्छाए-पुच्छाए-बालाए-विसाणाए-दंताएदाढाए-णहाए-हारुणीए-अठ्ठीए-अठीमिंजाए-अठाए-अणठाए-अप्पेगे हिसिंसु मेति वा वहंति, अप्पेगे हिसंति मेत्ति वा वहंति, अप्पेगे हिंसिस्संति मेत्ति वा वहति ॥ ५२ ॥ एत्थ सत्यं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति एत्थ सत्यं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति ॥ ५३॥ तं परिणाय मेहावी णेवसयं तसकायसत्थं समारंभेजा, णेवण्णेहिं तसकायसत्यं समारंभावेजा, णेवण्णे तसकायसत्यं समारंभंते समणुजाणेज्जा, जस्सेते तसकायसत्यसमारंभा परिण्णाया भवंति, से हु मुणी परिण्णायकम्मे त्ति बेमि ॥५४॥ इइ छठ्ठोद्देसो॥
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy