SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे स०८४] ३५५ पडिमा एक्कासीइ राइंदिएहिं चउहि य पंचुत्तरेहिं (भिक्खासएहिं ) अहासुत्तं जाव आराहिया । कुंथुस्स णं अरहओ एक्कासीति मणपजवनाणिसया होत्था । विवाहपन्नत्तीए एकासीति महाजुम्मसया प० ॥ १५९ ॥ जंबुद्दीवे दीवे वासीयं मंडलसयं जं सूरिए दुक्खुत्तो संक्रमित्ता णं चार चरइ, तं जहा-निक्खममाणे य पविसमाणे य । समणे भगवं महावीरे वासीए राइदिएहिं वीइकंतेहिं गन्भाओ गम्भं साहरिए । महाहिमवंतस्स णं वासहरपव्वयस्स उवरिल्लाओ चरमंताओ सोगंधियस्स कंडस्स हेहिले चरमंते एस णं वासीइं जोयणसयाइं अवाहाए अंतरे प०। एवं रुप्पिस्स वि ॥१६०॥ समणे भगवं महावीरे वासीइ राइंदिएहिं वीइकंतेहिं तेयासीइमे राइदिए वट्टमाणे गब्भाओ गम्भं साहरिए । सीयलस्स णं अरहओ तेसीई गणा तेसीई गणहरा होत्था । थेरे णं मंडियपुत्ते तेसीइं वासाइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । उसमे णं अरहा कोसलिए तेसीई पुव्वसयसहस्साई अगारमज्झे वसित्ता मुंडे भवित्ता णं जाव पव्वइए । भरहे णं राया चाउरंतचक्कवट्टी तेसीइं पुव्वसयसहस्साई अगारमज्झे वसित्ता जिणे जाए केवली सव्वन्न सव्वभावदरिसी ॥ १६१ ॥ चउरासीइ निरयावाससयसहस्सा प० । उसमे गं अरहा कोसलिए चउरासीई पुन्वसयसहस्साइं सव्वाउयं पालइत्ता सिद्धे वुद्धे जाव प्पहीणे । एवं भरहो वाहुबली वंभी सुंदरी । सिजसे णं अरहा चउरासीई वाससयसहस्साई सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । तिविढे णं वासुदेवे चउरासीई वाससयसहस्साइं सव्वाउयं पालइत्ता अप्पइट्ठाणे नरए नेरइयत्ताए उववन्नो । सक्कस्स णं देविंदस्स देवरन्नो चउरासीइ सामाणियसाहस्सीओ पन्नत्ताओ । सव्वे वि णं वाहिरया मंदरा चउरासीइं चउरासीइं जोयणसहस्साइं उउच्चत्तेणं प० । सव्वे वि णं अंजणगपव्वया चउरासीइं चउरासीइं जोयणसहस्साइं उर्दू उच्चत्तेणं प० । हरिवासरम्मयवासियाणं जीवाणं धणुपिट्ठा चउरासी जोयणसहस्साई सोलस जोयणाइं चत्तारि य भागा जोयणस्स परिक्खेवेणं प० । पंकवहुलस्स णं कंडस्स उवरिलाओ चरमंताओ हेहिले चरमंते एस णं चोरासीइ जोयणसयसहस्साई अवाहाए अंतरे प० । विवाहपन्नत्तीए णं भगवतीए चउरासीइं पयसहस्सा पदग्गेणं प० । चोरासीइ नागकुमारावाससयसहस्सा प० । चोरासीइ पइन्नगसहस्साइं पन्नत्ताइं । चोरासीइं जोणिप्पमुहसयसहस्सा प० । पुवाइयाणं सीसपहेलियापज्जवसाणाणं सहाणहाणंतराणं चोरासीए गुणकारे प० । उसभस्स णं अरहओ कोसलियस्स चउरासीइ गणा चउरासीइ गणहरा होत्था, उसभस्स णं अरहओ कोसलियस्स उसभसेणपामोक्खाओ चउरासीइ समणसाहस्सीओ होत्था । सव्वे वि चउरासीइ विमाणावाससयसहस्सा
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy