SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३५४ सुत्तागमे [समवाए जोयणसयाइं साहियाई उत्तराहिमुही पवहित्ता वइरामयाए जिभियाए चउजोयणायामाए पन्नासजोयणविक्खंभाए वइरतले कुंडे महया घडमुहपवत्तिएणं मुत्तावलिहारसंठाणसंठिएणं पवाएणं महया सद्देणं पवडइ। एवं सीता वि दक्खिणाहिमुही भाणियव्वा । चउत्थवज्जासु छसु पुडवीसु चोवत्तरं नरयावाससयसहस्सा प० ॥ १५२ ॥ सुविहिस्स णं पुप्फदंतस्स अरहओ पन्नत्तरि जिणसया होत्था । सीतले णं अरहा पन्नत्तरि पुव्वसहस्साइं अगारवासमज्झे वसित्ता मुंडे भवित्ता जाव पव्वइए। संती णं अरहा पनत्तरिवाससहस्साई अगारवासमज्झे वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ १५३ ॥ छावत्तरि विजुकुमारावाससयसहस्सा प० । एवं-दीवदिसाउदहीणं, विजुकुमारिदथणियमग्गीणं । छण्हं पि जुगलयाणं, छावत्तरि सयसहस्साइं ॥ १५४ ॥ भरहे राया चाउरंतचक्कवट्टी सत्तहत्तरि पुव्वसयसहस्साइं कुमारवासमज्झे वसित्ता महारायाभिसेयं संपत्ते। अंगवंसाओ णं सत्तहत्तर रायाणो मुंडे जाव पव्वइया । गद्दतोयतुसियाणं देवाणं सत्तहत्तरि देवसहस्सपरिवारा प० । एगमेगे णं मुहुत्ते सत्तहत्तरि लवे लवग्गेणं प०॥१५५॥ सक्कस्साणं देविदस्स देवरन्नो वेसमणे महाराया अठ्ठहत्तरीए सुवन्नकुमारदीवकुमारावाससयसहस्साणं आहेबच्चं पोरेवचं सामित्तं भट्टित्तं महारायत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे विहरइ। थेरे णं अकंपिए अट्ठहत्तरि वासाइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । उत्तरायणनियट्टे णं सूरिए पढमाओ मंडलाओ एगूणचत्तालीसइमे मंडले अट्ठहत्तर एगसद्विभाए दिवसखेत्तस्स निवुवेत्ता रयणिखेत्तस्स अभिनिवुड्वेत्ता णं चारं चरइ, एवं दक्षिणायणनियट्टे वि ॥ १५६ ॥ वलयामुहस्स णं पायालस्स हिडिल्लाओ चरमंताओ इमीसे णं रयणप्पभाए पुढवीए हेहिले चरमंते एस णं एगूणासि जोयणसहस्साई अवाहाए अतरे प० । एवं केउस्स वि जूयस्स वि ईसरस्स नि । छट्ठीए पुढवीए वहुमज्झदेसभायाओ छट्ठस्स घणोदहिस्स हेटिल्ले चरमंते एस णं एगूणासीति जोयणसहस्साइं अवाहाए अतरे प० । जंबुद्दीवस्स णं दीवस्स बारस्स य वारस्स य एस णं एगूणासीई जोयणसहस्साइं साइरेगाइं अवाहाए अंतरे प० ॥ १५७ ॥ सेजसे णं अरहा असीइं धणूइं उडूं उच्चत्तेणं होत्था । तिविढे णं वासुदेवे असीइं धणूइं उढे उच्चत्तेणं होत्था । अयले णं वलदेवे असीइं धणूइं उर्दू उच्चतेणं होत्था । तिविट्टे णं वासुदेवे असीइवाससयसहस्साई महाराया होत्था । आउवहुले णं कंडे असीइ जोयणसहस्साई वाहल्लेणं प० । ईसाणस्स देविंदस्स देवरन्नो असीई सामाणियसाहस्सीओ पन्नत्ताओ। जंबुद्दीवे णं दीवे असीउत्तरं जोयणसयं ओगाहेत्ता सरिए उत्तरकट्टोवगए पढमं उदयं करेइ ॥ १५८ ॥ नवनवमिया णं भिक्खु
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy