SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे म. ९] ३०३ अणुत्तरेग नाणेणं अपेत्तरेणं दसणेणं अगुत्तरेणं चरित्तेग एवं आलएणं विहारेणे अजवे मद्दवे लाघवे खंती मुत्ती गुत्ती सच्च संजम तवगुणसुचरियसोवचियफलपरिनिव्वाणमग्गेणं अप्पाणं भावमाणस्स झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए जाव केवलवरनाणदंसणे समुप्पजिहिति, तए णं से भगवं अरहा जिणे भविस्सइ केवली सव्वन्नू सव्वदरिसी सदेवमणुयासुरस्स लोगस्स परियागं जागई पासंइ सव्वलोए सव्वजीवाणं आगई गई ठिई चवणं उववायं तक मणोमाणसिय भुत्तं कडं परिसेवियं आवीकम्मं रहोकम्मं अरहा अरहस्स भागी तं तं कालं मणसवयसकाइए जोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ, तए णं से भगवं तेणं अणुत्तरेगं केवलवरनाणदंसणेणं सदेवमणुआसुरलोग 'अभिसमिच्चा समणाणं णिग्गंथाणं पंच महन्वयाई सभावणाई छच्च जीवनिकायधम्म देसेमाणे विहरिस्सइ से जहाणामए अज्जो! मए समणाणं णिग्गंथाणं एगे आरंभठाणे पण्णत्ते एवामेव महापउमेवि अरहा समणागं णिग्गंथाणं एगं आरंभठ्ठाणं पन्न'वेहिति, से जहाणामए अज्जो! मए समगाणं णिग्गंथाणं दुविहे वंधणे प० तं. पेजवंधणे, दोसवंधणे, एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं दुविहं बंधणं पन्नवेहिती तं० पेजवंधणं च दोसवंधणं च से जहानामए अजो! मए समणाणं णिग्गंथाणं तओ दंडा प० तं० मगदंडे ३ एवामेव महापउमेवि समणाणं णिग्गंथाणं तओ दंडे पण्णवेहिति तं० मणोदंडं ३ से जहानामए एएणं अभिलावेणं चत्तारि कसाया प० तं० कोहकसाए ४ पंच कामगुणे प० त० सद्दे ५ छज्जीवनिकाया प० तं० पुढविकाइया जाव तसकाइया एवामेव जाव तसकाइया से जहाणामए एएणं अभिलावणं सत्त भयठाणा प० तं० एवामेव महापउमेवि अरहा समणाणं णिग्गंथागं सत्त भयठाणा पन्नवेहिति, एवमठ्ठ मयठाणे, णव वंभचेरगुत्तीओ दसविहे समणधम्मे एवं जाव तेत्तीसमासायणाउनि से जहानामए अज्जो! मए समणाणं णिग्गंयागं थेरकप्पे जिणकप्पे मुंडभावे अण्हाणए अदंतवणे अच्छत्तए अणुवाहणए भूमिसेजा फलासेज्जा कठुसेजा के लोए वंभचेरवासे परघरपवेसे जाव लद्धावलद्धवित्तीओ प० एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं थेरकप्पं जिणकप्पं जाव लद्धावलद्धवित्ती पण्णवेहिती, से जहाणामए अजो ! मए समणागं णिग्गंथाणं आहाकम्मिएइ वा उद्देसिएइ वा मीसजाएइ वा अज्झोयरएइ वा पूइए कीए पामिच्चे अच्छेज्ने अणिसठे अभिहडेइ वा कंतारभत्तेइ वा दुब्भिक्खभत्तेइ वा गिलाणभत्ते वदलियाभत्तेइ वा पाहुणभत्तेइ वा मूलभोयणेइ वा कंद० फल० वीय० हरियभोयणेइ वा पडिसिद्धे एवामेव महापउमे वि अरहा समणाणं०
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy