SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ - अ०३ उ० २] सुत्तागमे कप्पेसु विमाणा तिवन्ना पन्नत्ता तं० किण्हा नीला लोहिया । आणयपाणयारणञ्चुएसु णं कप्पेसु देवागं भवधारणिजसरीरगा उक्कोसेणं तिन्नि रयणीओ उर्दू उच्चत्तेणं प० ॥ २०२॥ तओ पन्नत्तीओ कालेणं अहिज्जन्ति तं० चंदपन्नत्ती सूरपन्नत्ती दीवसागरपन्नत्ती ॥ २०३ ॥ तइयाणस्स पढमोद्देसो समत्तो॥ तिविहे लोगे पन्नत्ते तं० णामलोगे ठवणलोगे दवलोगे, तिविहे लोगे प० तं० णाणलोगे दंसणलोगे चरित्तलोगे, तिविहे लोगे प० तं० उद्दलोगे अहोलोगे तिरियलोगे ॥ २०४॥ चमरस्सणं असुरिंदस्स असुरकुमाररण्णो तओ परिसाओ पण्णताओ तं० समिया चंडा जाया अभितरिया समिया मज्झमिया चंडा वाहिरया जाया, चमरस्स णं असुरिंदस्स असुरकुमाररण्णो सामाणियाणं देवाणं तओ परिसाओ पण्णत्ताओ तं० समिया जहेव चमरस्स । एवं तायत्तीसगाणवि लोगपालाणं तुंवा तुडिया पव्वा एवं अग्गमहिसीग वि । बलिस्स वि एवं चेव जाव अग्गमहिसीणं । धरणस्स य सामाणियतायत्तीसगाणं च समिया चंडा जाया, लोगपालाणं अग्गमहिसीणं ईसा तुडिया दढरहा, जहा धरणस्स तहा सेसाणं भवणवासीणं, कालस्सणं पिसाइंदस्स पिसायरन्नो तओ परिसाओ पन्नत्ताओ, तं० ईसा तुडिया दढरहा, एवं सामाणियअग्गमहिंसीणं वि एवं जाव गीयरइ गीयजसाणं चंदस्स णं जोइसिंदस्स जोइसरण्णो तओ परिसाओ, तुंवा तुडिया पव्वा, एवं सामाणियअग्गमहिसीणं, एव सूरस्स वि, सकस्स णं देविंदस्स देवरण्णो तओ परिसाओ पन्नत्ताओ तं० समिया चंडा जाया, एवं जहा चमरस्स जाव अग्गमहिसीणं, एवं जाव अच्चुयस्स लोगपालाणं ॥ २०५ ॥ तओ जामा प० तं० पढमे जामे मज्झिमे जामे पच्छिमे जामे, तिहिं जामेहिं आया केवलिपन्नत्तं धम्म लभेज सवणयाए तं० पढमे जामे मज्झिमे जामे पच्छिमे जामे, एवं जाव केवलनाणं उप्पाडेजा पढमे जामे मज्झिमे जामे पच्छिमे जामे । तओ वया प० तं० पढमे वए मज्झिमे वए पच्छिमे वए, तिहिं वएहिं आया केवलिपन्नत्तं धम्मं लभेज सवणयाए तं० पढमे वए मज्झिमे वए पच्छिमे वए, एसो चेव गमो णेयव्बो, जाव केवलनाणंति ॥ २०६ ॥ तिविहा वोही प० तं० णाणवोही दंसणवोही चरित्तवोही, तिविहा बुद्धा प० तं० णाणबुद्धा दसणबुद्धा चरित्तबुद्धा, एवं मोहे मूढा ॥ २०७ ॥ तिविहा पव्वज्जा प० तं० इहलोगपडिवद्धा, परलोगपड़िवद्धा, दुहओ पडिवद्धा, तिविहा पव्वजा प० तं० पुरओपडिबद्धा, मग्गओपंडिबद्धा, उभओपडिबद्धा, तिविहा पव्वज्जा प० तं० तुयावइत्ता पुयावइत्ता वुयावइत्ता, तिविहा पव्वजा पण्णत्ता तं० उवायपव्वेज्जा अक्खायपवजा संगारपव्वजा ॥ २०८ ॥ तओ णियंठा णोसण्णोवउत्ता प० तं० 'पुलाए १४ सुत्ता.
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy