SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १५६ सुत्तागमे [ सूयगड कत्थ वि पडिबन्धे भवइ । से पडिवन्धे चउव्विहे पन्नत्ते । तं जहा - अण्डए इ वा पोयए इ वा उग्गहे इ वा पग्गहे इ वा जं णं जं णं दिसं इच्छन्ति तं णं तं णं दिसं अपडिवद्धा सुइभूया लहुभूया अप्परगन्था संजमेणं तवसा अप्पाणं भावेमाणा विहरन्ति ॥ तेसिं णं भगवन्ताणं इमा एयारूवा जायामायावित्ती होत्या । तं जहांचउत्थे भत्ते छट्टे भत्ते अट्ठमे भत्ते दसमे भत्ते दुवालसमे भत्ते चउदसमे भत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए तिमासिए चाउम्मासिए पञ्चमासिए छम्मासिए अदुत्तरं च णं उक्खित्तचरया निक्खित्तचरया उक्खित्तनिक्खित्तचरया अन्तचरगा पन्तचरगा लहुचरगा समुदाणचरगा संसट्टचरगा असंसट्टचरगा तज्जायसंसहचरगा दिट्ठलाभिया अदिट्ठलाभिया पुट्ठलाभिया अपुट्ठलाभिया भिक्खलाभिया अभिक्खलाभिया अन्नायचरंगा उवनिहिया संखादत्तिया परिमियपिण्डवाड्या सुद्धेसणिया अन्ताहारा पन्ताहारा अरसाहारा विरसाहारा लहाहारा तुच्छाहारा अन्तजीवी पन्तजीवी आयम्बिलिया पुरिमडिया निव्विगइया अमज्जमंसारिणो नो नियामरसभोई ठाणाइया पडिमाठाणाइया उक्कडुआसणिया नेसज्जिया वीरासणिया दण्डायझ्या लगडसाइणो अप्पाउडा अगत्तया अकण्डया अणिहा ( एवं जहोववाइए.) धुयकेसमंसुरोमनहा सव्वगायपडिकम्मविप्पमुक्का चिट्ठन्ति । ते णं एएणं विहारेणं विहरमाणा बहूई वासाईं सामन्नपरियागं पाउणन्ति २ बहुवहु आवाहंसि उप्पन्नंसि वा अणुप्पन्नंसि वा बहूई भत्ताई पच्चक्खन्ति पच्चक्खाइत्ता बहूई भत्ताई अणसणाए छेदेन्ति, अणसणाए छेदित्ता जस्साए कीरइ थेरकप्पभावे जिणकप्पभावे मुण्डभावे अण्हाणभावे अदन्तवणगे अछत्तए अगोवाहणए भूमिसेजां फलगसेज्जा कट्टसेज्जा केसलोए बम्भचेरवासे परघरपवेसे लद्धावल माणावमाणणाओ हीलणाओ निन्दणाओ खिंसणाओ गरहणाओ तजणाओ तालणाओ उच्चावया गामकण्टगा बावीसं परीसहोवसग्गा अहियासिज्जन्ति तमहं आराहेन्ति तमहं आराहित्ता चरमेहिं उस्सासनिस्सासेहिं अणन्तं अणुत्तरं निव्वाघायं निरावरणं कसिणं पडिपुण्णं केवलवरनाणदंसणं समुप्पाडेन्ति, समुप्पाडित्ता तओ पच्छा सिज्झन्ति वुज्झन्ति मुञ्चन्ति परिणिव्वायन्ति सव्वदुक्खाणं अन्तं करन्ति । एगच्चाए पुण एगे भयन्तारो भवन्ति, अवरे पुण पुव्वकम्नावसेसेणं कालमासे कालं किच्चा अन्नयरेसु देवलोएस देवत्ताए उववत्तारो भवन्ति । तं जहा - महट्टिएस महजुइएस महापरक्कमेसु महाजसेसु महाबले महाणुभावेनु महामुक्खेसु । ते णं तत्थ देवा भवन्ति महड्डिया महजुइया जाव महासुक्खा हारविराझ्यवच्छा कडगतुडियथम्भियभुया अभयकुण्डलमट्टगण्डयलकण्णपीढधारी विचित्तहत्याभरणा विचित्तमालामउलिमउडा काण गन्धपवरवत्थपरिहिया कल्लाणग
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy