SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २ सु० अ० २ ] सुत्तागमे पवरमल्लाणुलेवणधरा भासुरबोंदी पलम्बवणमालाधरा दिव्वेणं रुवेणं दिव्वेणं वण्णेणं दिव्वेणं गन्धेणं दिव्वेगं फासेणं दिव्वेगं संघाएणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चाए दिव्वेणं तेएणं दिव्वाए बेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गइकळाणा ठिइकल्लाणा आगमेसिभद्दया यावि भवन्ति । एस ठाणे आरिए जाव सव्वदुक्खपहीणमग्गे एगन्तसम्म सुसाहू । दोच्चस ठाणस्स धम्मपक्खस्स विभने एवमाहिए ॥ २३ ॥ ६७३ ॥ अहावरे तस ठाणस्स मीसगस्सविभने एवमाहिजइ । इह खलु पाईणं वा ४ सन्तेगइया मणुस्सा भवन्ति । तं जहां- अप्पिच्छा अप्पारम्भा अप्पपरिग्गहा धम्मिया धम्माया जाव धम्मेणं चेव वित्ति कप्पेमाणा विहरन्ति सुसीला सुव्वया सुपडियाणन्दा साह एगचाओ पाणाइवायाओ पडिविरया जावजीवाए एगचाओ अपडिरिया जाव जे यावन्ने तहप्पगारा सावजा अवोहिया कम्मन्ता परपाणपरितावणकरा कज्जन्ति तओ वि एगचाओ अप्पडिविरया । से जहानामए समणोवासंगा भवन्ति अभिगयजीवाजीवा उवलद्वपुण्णपावा आसवसंवरवेयणानिज्जराकिरियाहिगरणबन्धमोक्खकुसला असहेजदेवासुरनागसुवण्णजक्खरक्खस किंनर किंपुरिसगरुलगन्धव्वमहोरगाइएहिं देवगणेहिं निग्गन्याओ पावयणाओं अगइक्कमणिजा, इणमेव निग्गन्थे पावयणे निस्संकिया निक्कंखिया निव्विइगिच्छा लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा अट्ठिमि पेम्माणुरागरता । अयमाउसो निग्गन्थे पावयणे अट्ठे अयं परमट्ठे सेसे अगट्ठे उसियफलिहा अवगुयंदुवाराअचियत्तन्तेउरपरघरपवेसा चाउद्दसमुद्दिद्वपुष्णिमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा समणे निग्गन्धे फासुएसणिज्जेगं असणपाणखाइमसाइमेणं वत्थपडिग्गहकम्बलपायपुञ्छणेणं ओसहभेसजेगं पीठफलगसेज्जासन्थारएणं पडिलाभेमाणा वहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पागं भावेमाणा विहरन्ति ॥ ते णं एयारूवेणं विहारेणं विहरमाणा वहुईं वासाईं समणोवासगपरियागं पाउणंति पाउणित्ता आबाहंसि उप्पण्णंसि वा, अणुप्पण्णंसि वा बहूई भत्ताई अणसणाए पच्चक्खाएन्ति बहूई भत्ताईं अणसणाए पच्चक्खाएत्ता बहूई भत्ताई अणसणाए छेदेन्ति चहूई भत्ताई अणसणाए छेइत्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किंचा अन्नयरेसु देवलोएस देवत्ताए उचवत्तारो भवति, तंजहा - महढिएस महज्जुइएस जाव महासोक्खे से तहेव जाव एसठ्ठाणे आयरिए जाव एगंतसम्मे साहू तचस्स ठाणस्स मीसगस्स विभंगे एवमाहिए ॥ २४ ॥ ६७४ ॥ अविरइं पहुंच वाले आहिजइ विरई पच पंडिए आहिज्जइ विरयाविरइं पहुच बालपंडिए आहिज्जर, तत्यगं 1 १५७
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy