SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १३६ सुत्तागमे [सूयगई नो अभिक्कमे तं पुक्खरिणि तीसे पुक्खरिणीए तीरे ठिच्चा सई कुजा-उप्पयाहि खलु भो पउमवरपोण्डरीया उप्पयाहि । अह उप्पइए से पउमवरपोण्डरीए ॥ ६ ॥ ॥ ६४१॥ किट्टिए नाए समणाउसो, अढे पुण से जाणियन्वे भवइ । भन्ते त्ति समणं भगवं महावीरं निग्गन्था य निग्गन्थीओ य वन्दन्ति नमंसन्ति वन्दित्ता नमंसित्ता एवं वयासी-किट्टिए नाए समणाउसो, अटुं पुण से न जाणामो समणाउसो त्ति । समणे भगवं महावीरे ते य बहवे निग्गन्थे य निग्गन्थीओ य आमन्तेत्ता एवं वयासी-हन्त समणाउसो आइक्खामि विभावेमि कित्तेमि पवेएमि सअटुं सहेडं सनिमित्तं भुज्नो भुजो उवदंसेमि । से बेमि ॥ ७ ॥ ६४२ ॥ लोयं च खलु मए अप्पाहढ्नु समणाउसो पुक्खरिणी बुझ्या । कम्मं च खलु मए अप्पाहमु समणाउसो से उदए बुइए। कामभोगे य खलु मए अप्पाहमु समणाउसो से सेए बुइए । जणजाणवयं च खलु मए अप्पाहमु समणाउसो ते बहवे पउमवरपोण्डरीए बुइए। रायाणं च खलु मए अप्पाहट्ट समणाउसो से एगे महं पउमवरपोण्डरीए बुइए। अन्नतित्थिया य खलु मए अप्पाहतु समणाउसो ते चत्तारि पुरिसजाया बुइया । धम्मं च खलु मए अप्पाहटु समणाउसो से भिक्खू बुइए। धम्मतित्थं च खलु मए अप्पाह१ समणाउसो से तीरे बुइए । धम्मकहं च खलु मए अप्पाहट्ट समणाउसो से सद्दे वुइए । निव्वाणं च खलु भए अप्पाहठ समणाउसो से उप्पाए बुइए। एवमेयं च मए अप्पाह९ समणाउसो से एवमेयं बुइयं ॥ ८ ॥ ६४३ ॥ इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा सन्तेगइया मणुस्सा भवन्ति अणुपुव्वेणं लोग उववन्ना। तंजहा-आरिया वेगे अणारिया वेगे उच्चागोत्ता वेगे णीयागोया वेगे कायमन्ता वेगे रहस्समन्ता वेगे सुवण्णा वेगे दुव्वण्णा वेगे सुरूवा वेगे दुरूवा वेगे। तेसि च णं मणुयाणं एगे राया भवइ महया हिमवन्तमलयमन्दरमहिन्दसारे अचन्तविसुद्धरायकुलवंसप्पसूए निरन्तररायलक्खणविराइयङ्गमङ्गे बहुजणवहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते माउपिउसुजाए दयप्पिए सीमंकरे सीमंधरे खेमंकरे खेमंधरे,मणुस्सिदे जणवयपिया जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसंपवरे पुरिससीहे पुरिसआसीविसे पुरिसवरपोण्डरीए पुरिसवरगंधहत्थी अन्डे दित्ते वित्ते वित्थिण्णविउलभवणसयंणासणजाणवाहणाइण्णे बहुधणवहुजायरूवरयए आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए पडिपुण्णजंतकोसकोठागाराउहागारे वलवं दुब्बलंपञ्चामित्ते ओहयकण्टय निहयकण्टयं मलियकण्टयं उद्धियकण्टयं अकण्टयं ओहयसत्तू निहयसत्तू मलियसत्तू उद्धियसत्तू निजियसत्तू पराइयसत्तू ववगयदुभिक्खमारिभयविप्पमुकं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy