SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ २ सु० अ० १ ] सुत्तागमे १३३ ॥ २० ॥ ६२६ ॥ अणुत्तरे य ठाणे से कासवेण पवेइए । जं किच्चा निव्वुडा एगे निहं पावन्ति पण्डिया ॥ २१ ॥ ६२७ ॥ पण्डिए वीरियं लद्धुं निग्घायाय पवत्तगं धुणे पुण्वकर्ड कम्मं नवं वा विन कुम्बई ॥ २२ ॥ ६२८ ॥ न कुव्वई महावीरे अणुपुव्वकडं रयं । रयसा संमुहीभूया कम्मं हेचाण जं मयं ॥ २३ ॥ ६२९ ॥ जं मयं सव्वसाहूणं तं मयं सलगत्तणं । साहइत्ताण तं तिण्णा देवा वा अभविसु ते ॥२४॥ ६३० ॥ अभविंसु पुरा धीरा आगमिस्सा वि सुव्वया । दुन्निवोहस्स मग्गस्स अन्तं पाउकरा ति ॥ २५ ॥ ६३१ ॥ त्ति बेमि ॥ आयाणियज्झयणं पण्णरहमं ॥ गाहज्झयणे सोळसमे ० अहाह भगव — एवं से दन्ते दविए वोसट्टकाए त्ति बच्चे माहणे त्ति वा १ समणे त्ति वा २. भिक्खुत्ति वा ३ निग्गन्थे त्ति वा ४ । पडिआह-भन्ते कहं नु दन्ते दविए वोसडकाए त्ति वचे माहणे त्ति वा समणे त्ति वा भिक्खु त्ति वा निग्गन्थे त्ति वा । तं नो बूहि महामुनी ॥ इति विरए सव्वपावकम्मेहिं पिज्जदोसकलह • अब्भक्खाण • पेसुन्न० परपरिवाय० अरइरइ० मायामोस • मिच्छादंसणसल्लविरए समिए सहिए सया जए नो कुज्झे नो माणी माहणे त्ति वच्चे ॥ १ ॥ ६३२ ॥ एत्थ वि समणे अनिस्सिए अणियाणे आयाणं च अइवायं च मुसावायं च बर्हिद्धं च कोहं च माणं च मायं च लोहं च पिजं च दोसं च इचेव जओ जओ आयाणं अप्पणी पोसहेऊ तओ तओ आयाणाओ पुव्वं पडिविरए. पाणाइवाया सिंआ दन्ते दविए वोसकाए समणेत्ति वचे ॥ २ ॥ ६३३ ॥ एत्थ वि भिक्खू अणुन्नए विणीए नामए दन्ते दविए वोसकाए संविधुणीय विरूवरूवे परीस होवसग्गे अज्झप्पजोगसुद्धादाणे उaट्ठिए ठिअप्पा संखाएं परदत्तभोई भिक्खु त्ति वचे ॥ ३ ॥ ६३४ ॥ एत्थ वि निग्गन्थे एगे एगविऊ बुद्धे संछिन्नसोए सुसंजए सुसमिए सुसामाइए आयवायपत्ते विऊ दुहओ वि सोय लिछिन्ने णो पूयणसकारलाभठ्ठी धम्मठ्ठी धम्मविऊ नियाग पडिवन्ने समियं चरे दन्ते दविए वोसहकाए निग्गन्धे त्ति वचे ॥ ४ ॥ ६३५ ॥ से एवमेव जाणह जमहं भयन्तारो ॥ त्ति बेमि ॥ गाहज्झयणं सोळसमं, पढमे सुक्खन्धे समत्ते ॥ पोण्डरियज्झयणे पढमे मुयं मे आउ तेण भगवया एवमक्खायं । इह खलु पोण्डरीए नामज्झयणे
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy