SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सु० अ०९] सुत्तागमे १२३ ' धम्मज्झयणे नवमे ५ कयरे धम्मे अक्खाए माहणेण मईमया । अजु धम्मं जहातचं जिणाणं तं सुणेह मे ॥१॥४३७ ॥ माहणा खत्तिया वेस्सा चण्डाला अदु वोकसा । एसिया वेसिया सुद्दा जे य आरम्भनिस्सिया ॥२॥ ४३८ ॥ परिग्गहनिविट्ठाणं पावं तेसि पवडई । आरम्भसंभिया कामा न ते दुक्खविमोयगा ॥ ३ ॥ ४३९ ॥ आघायकिच्चमाहेउं नाइओ विसएसिणो । अन्ने हरन्ति तं वित्तं कम्मी कम्मेहि किच्चई ॥ ४ ॥ ४४० ॥ माया पिया ण्हुसा भाया भज्जा पुत्ता य ओरसा । नालं ते तव ताणाय लुप्पन्तस्स सकम्मुणा ॥५॥ ४४१ ॥ एयमढें सपेहाए परमट्ठागुगामियं । निम्ममो निरहंकारो चरे भिक्खू जिणाहियं ॥ ६॥ ४४२ ॥ चिच्चा वित्तं च पुत्ते य नाइओ य परिग्गहं । चिच्चा ग अन्तगं सोयं निरवेक्खो परिव्वए ॥ ७ ॥ ४४३ ॥ पुढवी अगणी वाऊ तणरुक्ख सबीयगा । अण्डया पोयजराऊ रससंसेयउन्भिया ॥ ८॥ ४४४ ॥ एएहिं छहिं काएहिं तं विजं परिजाणिया । मणसा कायवक्केणं नारम्भी न परिग्गही ॥ ९॥ ४४५॥ मुसावायं बहिद्धं च उग्गहं च अजाइया । सत्थादाणाइ लोगसि तं विजं परिजाणिया ॥ १० ॥ ४४६ ॥ पलिउच्चणं च भयणं च थण्डिल्लुस्सयणाणि य । धूणादाणाइ लोगंसि तं विज परिजाणिया ॥ ११ ॥ ४४७ ॥ धोयणं रयणं चेव वत्थीकम्मं विरेयणं । वमणञ्जणपलीमंथं तं विजं परिजाणिया ॥ १२॥ ४४८ ॥ गन्धमल्लसिणाणं च दन्तपक्खालणं तहा । परिग्गहित्थिकम्मं च तं विजं परिजाणिया ॥ १३ ॥ ४४९ ॥ उद्देसियं कीयगडं पामिच्चं चेव आहडं । पूर्य अणेसणिज्जं च तं विजं परिजाणिया ॥ १४ ॥ ४५० ॥ आसूणिमक्खिरागं च गिद्धवघायकम्मगं । उच्छोलणं च कवं च तं विजं परिजाणिया ॥ १५॥ ४५१ ॥ संपसारी कयकिरिए पसिणाययणाणि य । सागारिय च पिण्डं च तं विजं परिजाणिया ॥ १६ ॥ ४५२ ॥ अट्ठावयं न सिक्खिज्जा वेहाईयं च नो वए । हत्थकम्म विवायं च तं विजं परिजाणिया ॥ १७ ॥ ४५३ ॥ पाणहाओ य छत्तं च नालीयं वालवीयणं । परकिरियं अन्नमन्नं च तं विजं परिजाणिया ॥ १८ ॥ ४५४ ॥ उच्चारं पासवणं हरिएसु न करे मुणी । वियडेण वा वि साहट्ट नावमजे कयाइ वि ॥ १९ ॥ ४५५ ॥ परमत्ते अन्नपाणं न भुजेज कयाइ वि । परवत्थं अचेलो वि तं विज परिजाणिया ॥ २० ॥ ४५६ ॥ आसन्दी पलियः य निसिज्जं च गिहन्तरे । संपुच्छणं सरणं वा तं विजं परिजाणिया ॥ २१॥ ४५७ ॥ जसं कित्तिं सिलोगं च जाय वन्दणपूयणा । सव्वलोयंसि जे कामा तं विजं परिजाणिया ॥ २२ ॥ ४५८ ॥ जेणेहं निव्वहे भिक्खू
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy