SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ [सूयगडं सुत्तात्तमे गामिणो ॥५॥ ४१५॥ मणसा वयसा चेव कायसा चेव अन्तसो । आरओ परओ चा वि दुहा वि य असंजया ॥ ६ ॥४१६॥ वेराई कुम्वई वेरी तओ वेरेहि रजई । पावोवगा य आरम्भा दुक्खफासा य अन्तसो ॥ ७ ॥ ४१७ ॥ संपरायं नियच्छन्ति अत्तदुक्कडकारिणो । रागदोसस्सिया बाला पावं कुव्वन्ति ते वहुं ॥ ८ ॥ ४१८ ॥ एवं सकम्मविरियं बालागं तु पवेइयं । इत्तो अकम्मविरियं पण्डियाणं सुणेह मे ॥ ९ ॥ ॥ ४१९ ॥ दविए वन्धणुम्मुक्के सव्वओ छिन्नबन्धणे । पणोल्ल पावगं कम्मं सलं कंतइ अन्तसो ॥ १० ॥ ४२० ॥ नेयाउयं सुयक्खायं उवायाय समीहए । भुजो भुजो दुहावासं असुहत्तं तहा तहा ॥ ११ ॥ ४२१ ॥ ठाणी विविहठाणाणि चइस्सन्ति न संसओ । अणियए अयं वासे नायएहि सुहीहि य ॥ १२ ॥ ४२२ ॥ एवमायाय मेहावी अप्पगो गिद्धिमुद्धरे । आरियं उवसंपज्जे सव्वधम्ममकोवियं ॥ १३ ॥ ४२३ ॥ सहसंमइए नच्चा धम्मसारं सुणेत्तु वा । समुवट्ठिए उ अणगारे पच्चक्खायपावए ॥ १४ ॥ ४२४ ॥ जं किंचुवक्कम जाणे आउक्खेमस्स अप्पणो । तस्सेव अन्तरा खिप्पं सिक्खं सिक्खेज पण्डिए ॥ १५ ॥ ४२५ ॥ जहा कुम्मे सअङ्गाइं सए देहे समाहरे । एवं पावाइँ मेहावी अज्झप्पेण समाहरे ॥ १६ ॥ ॥ ४२६ ॥ साहरे हत्यपाए य मगं पञ्चिन्दियाणि य । पावगं च परीणामं भासादोसं च तारिसं ॥ १७ ॥ ४२७ ॥ अणु माणं च मायं च तं परिन्नाय पण्डिए। सायागारवणिहुए उवसन्ते निहे' चरे ॥ १८ ॥ ४२८ ॥ पाणे य नाइवाएजा अदिन्नं पि य नायए । साइयं न सुसं बूया एस धम्मे वुसीमओ ॥ १९ ॥ ४२९ ॥ अकम्मन्ति वायाए मणसा वि न पत्यए । सव्वओ संवुडे दन्ते आयाणं सुसमाहरे ॥ २० ॥ ४३० ॥ कडं च कन्जमागं च आगमिस्सं च पावगं । सव्वं तं नाणुजाणन्ति आयगुत्ता जिइन्दिया ॥ २१ ॥ ४३१ ॥ जे याऽबुद्धा महाभागा वीरा असमत्तदंसिगो । असुद्धं तेसि परकन्तं सफलं होइ सव्वसो ॥ २२ ॥ ४३२ ॥ जे य बुद्धा महाभागा वीरा सम्मत्तदंसिणो । सुद्धं तेसिं परक्कन्तं अफलं होइ सव्वसो ॥ २३ ॥ ४३३ ॥ तेसिं पि न तवो सुद्धो निक्खन्ता जे महाकुला । जं नेवने वियाणन्ति न सिलोगं पवेज्जए ॥ २४ ॥ ४३४ ॥ अप्पपिण्डासि पाणासि अप्पं भासेज मुव्वए । खन्ते भिनिव्वुडे दन्ते वीयगिद्धी सया जए ॥ २५ ॥ ४३५ ॥ प्राणजोगं समाहट्ट कायं विउसेज्ज सव्वसो । तितिक्खं परमं नच्चा आमोक्खाए परिवएनासि ॥ २६ ॥ ४३६ ॥ त्ति बेसि ॥ वीरियज्झयणं अट्रमं ॥
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy