SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [सूयगढं ११६ अगणीओ समारभेत्ता जहिँ कूरकम्मा भितवेन्ति बालं । ते तत्थ चिट्ठन्तभितप्पमाणा मच्छा व जीवन्तो व जोइपत्ता ॥ १३ ॥ ३१२ ॥ संतच्छगं नाम महाभितावं ते नारगा जत्य असाहुकम्मा। हत्थेहि पाएहि य बन्धिऊणं फलगं व तच्छन्ति कुहाडहत्या ॥ १४ ॥ ३१३ ॥ रुहिरे पुणो वच्चसमुस्सियंगे भिन्नुत्तमंगे परिवत्तयन्ता। पयन्ति णं नेरइए फुरन्ते सजीवमच्छे व अयोकवल्ले ॥ १५ ॥ ३१४ ॥ नो चेव ते तत्थ मसीभवन्ति न मिजई तिव्वभिवेयणाए । तमाणुभागं अणुवेययन्ता दुक्खन्ति दुक्खी इह दुक्कडेणं ॥ १६ ॥ ३१५ ॥ तहि च ते लोलणसंपगाढे गाढं सुतत्तं अगगिं वयन्ति । न तत्य सायं लहई भिदुग्गे अरहियाभितावा तह वी तवेन्ति ॥ १७ ॥ ३१६ ॥ से सुच्चई नगरवहे व सद्दे दुहोवणीयाणि पयाणि तत्थ । उदिण्णकम्माण उदिण्गक्रम्मा पुगो पुगो ते सरहं दुहेन्ति ॥ १८॥ ३१७ ॥ पाणेहि णं पाव वियोजयन्ति तं मे पवक्खामि जहातहेणं । दण्डेहिं तत्था सरयन्ति बाला सव्वेहि दण्डेहि पुराकएहिं ॥ १९ ॥ ३१८ ॥ ते हम्ममाणा नरगे पडन्ति पुण्णे दुरूवस्स महाभितावे । ते तत्थ चिट्ठन्ति दुरूवभक्खी तुट्टन्ति कम्मोवगया किमीहिं ॥ २० ॥ ३१९ ॥ सया कसिगं पुण घम्मठाणं गाढोवणीयं अइदुक्खधम्मं । अन्सु पक्खिप्प विहत्तु देहं वेहेण सीसं सेऽभितावयन्ति ॥ २१ ॥ ३२० ॥ छिन्दन्ति वालस्स खुरेण नकं ओढे वि छिन्दन्ति दुवे वि कण्णे । जिब्भं विणिक्कस्स विहत्थिमेत्तं तिक्खाहि सूलाहि भितावयन्ति ॥ २२ ॥ ३२१॥ ते तिप्पमाणा तलसंपुडं व राइंदियं तत्य थगन्ति वाला । गलन्ति ते सोणियपूयमंसं पज्जोइया खारपइद्धियंगा ॥ २३ ॥ ३२२ ॥ जइ ते सुया लोहियपूयपाई बालागणी तेअगुणा परेणं । कुम्भी महन्ताहियोरुसीया समूसिया लोहियपूयपुण्णा ॥ २४ ॥ ३२३ ॥ पक्खिप्प तासुं पययन्ति वाले अट्टस्सरे ते कलुणं रसन्ते । तण्हाइया ते तउतम्बतत्तं पजिजमाणयर रसन्ति ॥ २५ ॥ ३२४ ॥ अप्पेण अप्पं इह वञ्चइत्ता भवाहमे पुव्वसए सहस्से । चिट्ठन्ति तत्था बहुकूरकम्मा जहा कडं कम्म तहासि भारे ॥२६॥ ३२५॥ समजिणित्ता कलुसं अणज्जा इठेहि कन्तेहि य विप्पहूणा । ते दुब्भिगन्धे कसिणे य फासे कम्मोवगा कुणिमे आवसन्ति ॥ २७ ॥ ३२६ ॥ त्ति बेमि निरयविभत्तियज्झयणे पढसुद्देसे ॥ __ अहावरं सासयदुक्खधम्मं तं मे पक्क्खामि जहातहेणं । बाला जहा दुक्कडकन्कारी वेयन्ति कम्मा: पुरेकडाई ॥ १॥ ३२७ ॥ हत्थेहि पाएहि य बन्धिऊण उप विकत्तन्ति खुरातिएहिं । निहित्तु वालस्स विहत्तु देहं वद्धं थिरं पिठ्ठउ उत्तरन्ति ॥ २ ॥ ३२८ ॥ वाह पकत्तन्ति य मूलओ से थूलं वियासं मुहे आड
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy