SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [सूयगडं बालस्स मन्दयं बीयं जं च कडं अवजाणइ भुजो । दुगुणं करेइ से पावं पूयणकामो विसन्नेसी ॥ २९ ॥ २७५ ॥ संलोकणिजमणगारं आयगयं निमन्तणेणाहंसु । वत्थं च ताइ पायं वा अन्नं पाणगं पडिग्गाहे ॥ ३० ॥२७६ ॥ नीवारमेवं बुज्झेजा नो इच्छे अगारमागन्तुं । बद्धे विसयपासेहिं मोहमावज्जइ पुणो मन्दे ॥ ३१ ॥ २७७ ॥ त्ति बेमि ॥ इत्थिपरिन्नज्झयणे पढमुद्देले ॥ ___ ओए सया न रजेजा भोगकामी पुणो विरज्जेज्जा । भोगे समणाण सुणेह जह भुञ्जन्ति भिक्खुणो एगे ॥१॥ २७८ ॥ अह तं तु मेयमावनं मुच्छियं भिक्खुं काममइवढं । पलिभिन्दिया णं तो पच्छा पादुटु मुद्धि पहणन्ति ॥ २ ॥ २७९ ।। जइ केसिया णं मए भिक्खु नो विहरे सह णमित्थीए । केसाणवि हं लुचिस्सं नन्नत्थ मए चरेजासि ॥ ३ ॥ २८० ॥ अह णं से होइ उवलद्धो तो पेसन्ति तहाभूएहि । अलाउच्छेयं पेहेहि वग्गुफलाइं आहराहि त्ति ॥ ४ ॥२८१॥ दारूणि सागपागाए पज्जोओ वा भविस्सई राओ । पायाणि य मे रयावेहि एहि ता मे पिट्ठओमद्दे ॥५॥ ॥ २८२ ॥ वत्थाणि य मे पडिलेहेहि अन्नं पाणं च आहराहि त्ति । गन्धं च रओहरणं च कासवगं च मे समणुजाणाहि ॥ ६ ॥ २८३ ॥ अदु अञ्जणिं अलंकारं कुक्कययं मे पयच्छाहि । लोद्धं च लोद्धकुसुमं च वेणुपलासियं च गुलियं च ॥ ७ ॥ ॥ २८४ ॥ कुटुं तगरं च अगरुं संपिढें सम्मं उसिरेणं । तेल्लं मुहभिजाए वेणुफलाई संनिहाणाए ॥ ८ ॥ २८५ ॥ नन्दीचुण्णगाइं पाहराहि छत्तोवाणहं च जाणाहि । सत्थं च सूवच्छेज्जाए आणीलं च वत्थयं रयावेहि ॥९॥ २८६ ॥ सुफणि च सागपागाए आमलगाइं दगाहरणं च । तिलगकरणिसञ्जणसलागं घिसु मे विहूणर्य विजाणेहि ॥ १० ॥ २८७ ॥ संडासगं च फणिहं च सीहलिपासगं च आणाहि । आदंसगं च पयच्छाहि दन्तपक्खालगं पवेसाहिं ॥११॥२८८॥ पूगफलं तंबोल्लयं सूइ । मुत्तगं च जाणाहि । कोसं च मोयमेहाए सुप्पुक्खलगं च खारगालणं च ॥ १२ ॥ • ॥ २८९ ॥ चन्दालगं च करगं च वच्चघरं च आउसो खणाहि। सरपाययं च जायाए गोरहगं च सामणेराए ॥ १३ ॥ २९० ॥ घडिगं च सडिण्डिमयं च चेलगोलं कुमारभूयाए । वासं समभिआवण्णं आवसहं च जाण भत्तं च ॥ १४ ॥२९१॥ आसन्दियं च नवसुत्तं पाउलाई संकमठाए। अदु पुत्तदोहलहाए आणप्पा हवन्ति दासा वा ॥ १५ ॥ २९२ ॥ जाए फले समुप्पन्ने गेण्हसु वा णं अहवा जहाहि । अह पुत्तपोसिणो एगे भारवहा हवन्ति उट्टा वा ॥ १६ ॥ २९३ ॥ राओ वि उट्टिया सन्ता दारगं च संठवन्ति धाई वा। सुहिरामणा वि ते सन्ता वत्थधोवा वन्ति हंसा वा ॥ १७ ॥ २९४ ॥ एवं बहुहिं कयपुव्वं भोगत्थाए जेऽभियावन्ना।
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy