SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [आयारे एयं खलु तस्स भिक्खुस्स २ सामग्गियं जं सव्वटेहिं सहिते समिते सदा जए सेयमिणं मण्णेजासि त्ति बेमि ॥ ९८३ ॥ परकिरियासत्तिकयं समत्तं छटुं, तेरहममज्झयणं समत्तं ॥ __ से भिक्खू वा (२) अण्णमण्णकिरियं अज्झत्थियं संसेइयं णो तं सायए णो तं नियमे ॥ ९८४ ॥ सिया से अण्णमण्णं पाए आमजेज वा पमज्जेज वा णो तं सायए णो तं नियमे ॥९८५॥ सेसं तं चेव ॥९८६॥ एयं खलु तस्स भिक्खुस्स २ वा सामग्गियं ॥९८७ ॥ अन्नुन्नकिरिया सत्तिकयं समत्तं सत्तमं, चउद्दसममज्झयणं समत्तं, बीया चूडा समत्ता॥ तेणं कालेगं तेणं समएणं समणे भगवं महावीरे पंचहत्युत्तरे यावि होत्था, तंजहा-हत्युत्तराहिं चुए चइत्ता गम्भं वकंते, हत्युत्तराहिं गम्भाओ गम्भं साहरिए, हत्युत्तराहिं जाए, हत्युत्तराहि मुंडे भवित्ता आगाराओ अणगारियं पव्वइए, हत्युत्तराहिं कसिणे पडिपुण्णे अव्वाघाए निरावरणे अणंते अणुत्तरे केवलवरनाणदंसणे समुप्पण्णे, साइणा परिनिव्वुए भगवं ॥ ९८८ ॥ समणे भगवं महावीरे, इमाए ओसप्पिणीए सुसमंसुसमाए समाए विइकंताए, सुसमाए समाए वीतिकंताए, सुसमदुसमाए समाए वीतिकंताए, दुसमसुसमाए समाए बहुवीतिकंताए, पण्णहत्तरीए वासेहिं मासेहि य अद्धणवयसेसेहि, जे से गिम्हाणं चउत्थे मासे अठुमे पक्खे, आसाढसुद्धे,तस्सणं आसाठसुद्धस्स छठीपक्खेणं हत्युत्तराहिं णक्खत्तेणं जोगमुवागएणं, महाविजयसिद्धत्थपुप्फुत्तरपवरपुंडरीयदिसासोवत्थियवद्धमाणाओ महाविमाणाओ वीसंसागरोवमाइं आउयं पालइत्ता, आउक्खएणं, भवक्खएणं ठिइक्खएणं चुए चइत्ता इह खलु जंबुद्दीवे दीवे, भारहे वासे, दाहिणड्डभरहे दाहिणमाहणकुंडपुरसंनिवेसंमि उसभदत्तस्स माहणस्स कोडालसगोत्तस्स देवाणंदाए माहणीए जालंधरस्स गुत्ताए सीहुभवभूएणं अप्पाणेणं कुच्छिसि गम्भं वकंते, समणे भगवं महावीरे तिन्नाणोवगए यावि होत्था, चइस्सामित्ति जाणइ चुएमित्ति जाणइ, चयमाणे न जाणेइ, सुहुमे णं से काले पन्नत्ते । तओ णं समणे भगवं महावीरे हियाणुकंपए णं देवेणं जीयमेयं त्ति का जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले तस्सणं आसोयवहुलस्स तेरसीपक्खेणं हत्युत्तराहिं नक्खत्तेणं जोगमुवागएणं बासीहिं राइंदिएहिं विइक्तेहिं तेसीइमस्स राइंदियस्स परियाए वट्टमाणे दाहिणमाहणकुंडपुरसंनिवेसाओ उत्तरखत्तियकुंडपुरसंनिवेसंसि णायाणं खत्तियाण सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स तिसलाए खत्तियाणीए वासिठ्ठसगुत्ताए असुभाणं पुग्गलाणं अवहार करित्ता, सुभाणं पुग्गलाणं पक्खेवं करित्ता कुच्छिसि गब्भ साहरइ, जेविय से
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy