SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ २ सु० अ० १५] सुत्तागमे तिसलाए खत्तियाणीए कुच्छिसि गम्भे तंपि य दाहिणमाहणकुंडपुरसंनिवेसंसि उस...को...देवा...जालंधरायणगुत्ताए कुच्छिसि गभं साहरइ ॥ ९८९ ॥ समणे भगवं महावीरे तिण्णाणोवगए यावि होत्था, साहरिजिस्सामित्ति जाणइ, साहरिजमाणे न जाणइ साहरिएमित्ति जाणइ समणाउसो! ॥ ९९० ॥ तेणं कालेणं तेणं समएणं तिसलाए खत्तियाणीए अह अण्णया कयाइ णवण्हं मासाणं बहुपडिपुण्णाणं अद्धठमाणं राइंदियाणं वीतिकंताणं जे से गिम्हाणं पढमे मासे दोचे पक्खे चित्तसुद्धे तस्सणं चित्तसुद्धस्स तेरसीपक्खेणं, हत्युत्तराहिं जोगमुवागएणं समणं भगवं महावीर आरोग्गारोग्गं पसूया ॥९९१॥ ज णं राइं तिसला खत्तियाणी समणं भगवं महावीरं आरोयारोयं पसूया, तं णं राइं भवणवइवाणमंतरजोइसियविमाणवासिदेवेहि य देवीहि य उवयंतेहि य उप्पयंतेहि य एगे महं दिव्वे देवुजोए देवसण्णिवाते देवकहकहे उप्पिंजलगभूए यावि होत्था ॥ ९९२ ॥ ज णं रयणिं तिसला खत्तियाणी समणं भगवं महावीरं आरोयारोयं पसूया तं गं रयाणिं वहवे देवा य देवीओ य एग महं अमयवासं च, गंधवासं च, चुण्णवासं च, पुप्फवासं च, हिरण्णवासं च, रयणवासं च वासिंसु ॥ ९९३ ॥ जंण रयणि तिसला खत्तियाणी समणं भगवं महावीरं आरोयारोयं पसूया, तं गं रयणिं भवणवइवाणमंतरजोइसियविमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्स सूइकम्माइं तित्थयराभिसेयं च करिसु ॥ ९९४ ॥ जओ णं पभिइ भगवं महावीरे तिसलाए खत्तियाणीए कुच्छिसि गब्भ आगए ततो गं पभिइ तं कुलं विपुलेणं हिरण्णेणं सुवण्णेणं धणेणं धण्णेणं माणिक्केणं मोत्तिएणं संखसिलप्पवालेणं अईव २ परिवड्डइ, ततोणं समणस्स भगवओ महावीरस्स अम्मापियरो एयमढ़ जाणित्ता णिवत्तदसाहसि वोक्ततंसि सुचिभूयंसि विपुलं असणपाणखाइमसाइमं उवक्खडावेंति उवक्खडावेत्ता मित्तणातिसयणसंबंधिवग्गं उवणिमंतेति उवणिमंतेत्ता वहवे समणमाहणकिवणवणिमगाहिं भिच्छंडगपंडरगातीण विच्छहृति विग्गोवेति विस्साणेति दातारेसु णं दाणं पजभाइंति, विच्छड्डित्ता विग्गो वित्ता विस्साणित्ता दायारेसु णं दाणं पज्जभाइत्ता मित्तणाइसयणसंबंधिवग्गं भुंजावेंति भुंजावेत्ता मित्तणाइसयणसंबंधिवग्गेण इमेयारूवं णामधेनं कारवेंति, जओ णं पभिइ इमे कुमारे तिसलाए खत्तियाणीए कुच्छिसि गम्भे आगए, तओणं पभिइ इमं कुलं, विउलेणं हिरण्णेणं सुवण्णेणं धणेणं धण्णेणं माणिक्केणं मोत्तिएणं संखसिलप्पवालेणं अईव २ परिवहइ तं होउ णं कुमारे "वद्धमाणे" ॥९९५॥ तओ णं समणे भगवं महावीरे पंचधातिपरिवुडे तंजहा-खीरधाईए-मज्जणधाईए-मंडावणधाइए-खेल्लावणघाइए-अंकधाईए अंकाओ अंकं साहरिजमाणे रम्मे मणिकोट्टिमतले गिरिकंदरस
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy