SearchBrowseAboutContactDonate
Page Preview
Page 1149
Loading...
Download File
Download File
Page Text
________________ सु. १ म० १६] सुत्तागमे देवे कविलस्रा वासुदेवस्स संखसई आय-प्रणेइ २ ता पंचयन्नं जाव पूरियं करेइ । तए णं दोवि वासुदेवा संखसद्द(सा)समायारिं करेंति । तए णं से कविले वासुदेवे जेणेव अ-वरकंका तेणेव उवागच्छइ २ त्ता अ-वरकंकं रायहाणि संभग्गतोरणं जाव पासइ २ ता पउम नाभं एवं वयासी-किन्नं देवाणुप्पिया ! एसा अ-वरकंका संभग्ग जाव सन्निवइया ? । तए णं से पउम-ना-भे कविलं वासुदेवं एवं वयासी-एवं खलु सामी ! जंबुद्दीवाओ २ भारहाओ वासाओ इहं हव्वमागम्म कण्हेणं वासुदेवेणं तुन्भे परिभूय अ-वरकंका जाव सन्नि(वा)वडिया । तए णं से कविले वासुदेवे परमना-भस्स अंतिए एयमढे सोच्चा पउम-ना(ह)भं एवं वयासी-हं भो पउम-नाभा ! अपत्यियपत्थिया [५] किन्नं तुमं (न) जाणसि मम सरिसपुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणे ? आसुरुत्ते जाव पउम-ना-भं निव्विसयं आणवेइ पउम-ना-भस्स पुत्तं अ-वरकंका[ए] रायहाणीए महया २ रायाभिसेएणं अभिसिचइ जाव पडिगए ॥ १३० ॥ तए णं से कण्हे वासुदेवे लवणसमुई मज्झंमज्झेणं वी-ईवयइ (गंगं उवागए) ते पंच-पंडवे एवं वयासी-गच्छह णं तुन्भे देवाणुप्पिया! गं(गा)गं महान(दि)इं उत्तरह जाव ताव अहं सुटियं लवणाहिवई पासामि । तए णं ते पंच पंडवा कण्हेणं २ एवं वुत्ता समाणा जेणेव गंगा महानदी तेणेव उवागच्छंति २ त्ता एगठियाए नावाए मग्गणगवेसणं करेंति २ त्ता एगठियाए नावाए गं-गं महान-ई उत्तरंति २ त्ता अ-चम-नं एवं वयंति-पहू णं देवाणुप्पिया! कण्हे वासुदेवे गं-गं महा-न-इं वाहाहिं उत्तरित्तए उदाहु नो प(भूह उत्तरित्तए-त्तिक? एगट्ठियाओ (नावाओ) णूमेति २ त्ता कण्हं वासुदेवं पडिवालेमाणा २ चिट्ठति । तए णं से कण्हे वासुदेवे सुट्ठियं लवणाहिवई पासइ २ त्ता जेणेव गंगा महा-न(दी)ई तेणेव उवागच्छइ २ त्ता एगट्ठियाए सव्वओ समंता मग्गणगवेसणं करेइ २ त्ता एगट्ठियं अपासमाणे एगाए वाहाए रहं सतुरगं ससारहिं गेण्हइ एगाए वाहाए गंगं महा-न-इं वासडिं जोयणाई अद्धजोयणं च चि(च्छि)स्थिण्णं उत्तरिउं पयत्ते यावि होत्था । तए णं से कण्हे वासुदेवे गंगा[ए] महा-न-ईए बहुमज्झदेसभा(ग)ए संपत्ते समाणे संते तंते परितंते वद्धसेए जाए यावि होत्था । तए णं तस्स]. कण्हस्स वासुदेवस्स इमे(ए)यारूवे अ-ज्झत्थिए (जाव समुप्पजित्था)-अहो णं पंच पंडवा महावलवगा जेहिं गंगामहानई बा(स)वढि जोयणाई अद्धजोयणं च वि-त्थिण्णा वाहाहिं उत्तिण्णा, इच्छंतएहि णं पंचहिं पंडवेहिं पउम-नाभे (राया) हयमहिय जाव नो पडिसेहिए। तए णं गंगादेवी कण्हस्स वासुदेवस्स इमं एयारूवं अज्झत्थियं जाव जाणित्ता थाहं वियरइ। तए णं से कण्हे वासुदेवे मुहुत्तरं समासा(स)सेइ २ त्ता गं-गं महा-नदि वावडिं जाव
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy