SearchBrowseAboutContactDonate
Page Preview
Page 1150
Loading...
Download File
Download File
Page Text
________________ देवाणुप्पिया साउदेवेणं एवं कुत्ता महान १०९८ सुत्तागमे [णायाधम्मकहामो उत्तरइ १ ता जेणेव पंच-पंडवा तेणेव उवागच्छइ (०) पंच पंडवे एवं क्यासी-अहो गं तुम्मे देवाणुप्पिया ! महावलबगा जे हिं] णं तुम्भेहिं गंगामहा-न-ई वाचठिं जाव उत्तिण्णा, इच्छंतएहिं [f] तुम्भेहिं पउम[नाहे] जाव नो पडिसेहिए । तए णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा कण्हं वासुदेवं एवं वयासीएवं खलु देवाणुप्पिया! अम्हे तुमहिं विसज्जिया समाणा जेणेव गंगा महा-नई तेणेव उवागच्छामो २ त्ता एगट्ठियाए सरगणगवसणं तं चेव जाव णूमेमो तुमे पडिवालेमाणा चिट्ठामो । तए णं से कण्हे वासुदेवे तेसिं पंच(ग्रह)पंडवाणं [अंतिए] एयमढे सोचा निसम्म आसुरुत्ते जाव तिवलियं एवं व्यासी-अहो णं जया मए लवणसमुई दुवे जोयणसयसह(स्सा)स्सवि-त्थिगं वीईवइत्ता पउम-नामं हयमहि(य)यं जाव पडिसेहित्ता अ-वरकंका संभ(ग०)गा दोवई साहत्थिं उवणीया तया णं तुन्भेहिं मम माहप्पं न वि-नायं इयाणिं जाणिस्सह-त्तिकट्ट लोहदंडं परासुसइ पंचण्हं पंडवाणं रहे सुसू(चू)रेइ २ त्ता निव्विसए आणवेइ २ त्ता तत्य णं रहमद्दणे नामं कोढे 'निविटे। तए णं से कण्हे वासुदेवे जेणेव सए खंधावारे तेणेव उवागच्छइ २ त्ता सएणं खंधावारेणं सद्धिं अभिसमन्नागए यावि होत्था। तए णं से कण्हे वासुदेवे जेणेव वारवई नयरी तेणेव उवागच्छइ २ त्ता अणु-प्पविसइ ॥१३१॥ तए णं ते पंच-पंडवा जेणेव हत्यिणाउरे (गयरे) तेणेव उवागच्छंति २ त्ता जेणेव पंडू [राया] तेणेव उवागच्छंति २ ता करयल जाव एवं वयासी-एवं खलु ताओ! • अम्हे कण्हेणं निविसया आणत्ता। तए णं पं-डुराया ते पंच-पंडवे एवं वयासी-कहण्णं पुत्ता ! तुम्मे कण्हेणं वासुदेवेणं निव्विसया आणत्ता ? । तए णं ते पंच-पंडवा पंडोई रायं एवं वयासी-एवं खलु ताओ ! अम्हे अ-वरकंकाओपडि-नियत्ता लवणसमुदं दोन्नि जोयणसयसहस्साइं वीईवइ(त्ता)त्या । तए णं से कण्हे वासुदेवे अम्हे एवं व(या०). यइ-गच्छह णं तुन्भे देवाणुप्पिया ! गं-गं महा-न-इं उत्तरह जाव (चिठ्ठह) ताव अहं एवं तहेव जाव चिट्ठामो । तए णं से कण्हे वासुदेवे सुट्ठियं लवणाहिवई दह्ण तं चेव सव्वं नवरं कण्हस्स चिंता न वुज्झ(जुज्ज(बुच्च)इ जाव (अम्हे) निन्विसए आणवेइ । तए णं से पं-ड्राया ते पंच-पंडवे एवं वयासी-दुटुणं [तुमं] पुत्ता ! कयं कण्हस्स वासुदे. वस्स विप्पियं करेमाणेहिं । तए णं से पंड्-राया कोंतिं देविं सद्दावेइ २ त्ता एवं वयासी-गच्छ[ह] णं तुमं देवाणुप्पिया ! वारवई कण्हस्स वासुदेवस्स निवे-एहि-एवं खलु देवाणुप्पिया! तु(म्हे)मे पंच-पंडवा निव्विसया आणत्ता,तुमं च णं देवाणुप्पिया! दाहिणभरहस्स सामी, तं संदिसंतु णं देवाणुप्पिया ! ते पंच-पंडवा कयर(दिसिं) देसं वा (वि)दिसि वा गच्छंतु ? । तए णं सा कोंती पंडुणा एवं वुत्ता समाणी हत्यिसंवं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy