SearchBrowseAboutContactDonate
Page Preview
Page 1148
Loading...
Download File
Download File
Page Text
________________ १०९६ सुत्तागमे [ णायाधम्मकाओ तत्थ णं चंपाए नयरीए कविले नामं वासुदेवे राया होत्या ( महया हिमवं ० ) वण्णओ । तेणं कालेणं तेणं समएणं मुनिसुव्वए अरहा चंपाए पुण्णभद्दे समोसढे । 'क (पि) विले वासुदेवे धम्मं सुणेइ । तए णं से कविले वासुदेवे मुणिसुव्वयस्स अरहओ [अंतिए ] धम्मं सुणेमाणे कण्हस्स वासुदेवस्स संखसद्दं सुणे । तए णं तस्स कविलस्स वासुदेवस्स इमेयारुवे अ (भ) ज्नत्थिए [४] समुप्पजित्था - किं मण्णे धायइसंडे दीवे भारहे वासे दोचे वासुदेवे समुप्पन्ने (?) जस्स णं अयं संखसद्दे ममं पिव मुहवायपूरिए वियंभइ [?] कविले वासुदे (वे) वा भ (स) द्दा ( तिं) इ (सुणेइ) मुणिसुव्वए अरहा कविलं वासुदेवं एवं व्यासी- ते नूणं (ते) कविला वासुदेवा ! म (म) मं अंतिए धम्मं निसामेमाणस्स संखसद्दं आकण्णित्ता इमेयारुवे अज्नथिए- किं मन्ने जाव वियंभइ । से नूणं कविला वासुदेवा ! अ (यम) हे समट्ठे ? हंता [1] अत्थि । [] नो खलु कविला ! एवं भूयं वा भ ( वइ ) व्वं वा भविर (सइ) सं वा जन्नं ए (गे) - गखेत्ते ए- गजुगे ए-गसमए [i] दुवे अरहंता वा चक्कवट्टी वा वलदेवा वा वासुदेवा वा उप्पर्जिनु वा उप्पजिति वा उप्पजिस्संति वा । एवं खलु वासुदेवा ! जंबुद्दीबाओ २ भारहाओ वासाओ हत्थिणाउ (र) राओ नयराओ पंडुस्स रन्नो सुहा पंचन्हं पंडवाणं भारिया ढोवई देवी तव पउम-नाभस्स रनो पुव्वसंगइएणं देवेणं अ-वरकं-कं-नयरिं साहरिया । तए णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धि अप्पछट्टे छहिं रहेहिं अ-वरकंकं रायहाणिं दोवईए देवीए कूत्रं हव्वमागए । तए णं तस्स कण्हस्स वासुदेवस्स पउम-नाभेणं र-न्ना सद्धिं संगामं संगामेमाणस्स अयं संखसद्दे तव मुहवाया ० ( इव) इट्ठे (कंते) इ(हे) व वियंभइ । तए णं से कविले वासुदेवे मुणिनुब्वयं वंदइ नमंसइ वं० २ त्ता एवं वयासी गच्छामि णं अहं भंते! कण्हं वामुदेवं उत्तमपुरिसं [मम] सरिसपुरिसं पासामि । तए णं मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासी-नो खलु देवाणुप्पिया ! एवं भूयं वा ३ जणं अरहंता वा अरहंतं पासंति चक्कवट्टी वा चक्कवहिं पासंति वलदेवा वा वलदेवं पासंति वातुदेवा वा वासुदेवं पासति । तहवि य णं तुमं कण्हस्स वासुदेवस्स लवणसमुद्द मज्ञंमज्ज्ञेणं वी(ति)ईवयमाणस्स सेयापीयाई वयग्गाईं पातिहिसि । तए णं से कविले वासुदेवे सुणिमुव्वयं वंदइ नमसइ वं० २ त्ता हत्यिसंधं दुरुहइ २ ता सिग्धं २ जेणेव वेला (उ)कुले तेणेव उवागच्छइ २ त्ता कण्हस्स वासुदेवस्स लवणसमुद्द जनमगंवी ईवयमाणस्स सेयापीया (हिं) ई धयग्गा पास २ ता एवं वयइ- एस · मम सरिसपुरिसे उत्तमपुरिसे कण्हे वामुदेवे लवणसमुहं मज्यंमज्झेणं वीईवयइत्रियखं परानुंसई [२] मुहवायपूरियं करेइ । तए णं से कण्हे वासु
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy