SearchBrowseAboutContactDonate
Page Preview
Page 1147
Loading...
Download File
Download File
Page Text
________________ सुं० । अ० १६] सुत्तागमे १०९५ वासुदेवे धणुं परामुसइ वेढो धणुं पूरेइ २ ता धणुसई करेइ । तए णं तस्स पउम-नाभस्स दोचे बलतिभाए तेणं धणुसद्देणं हयमहिय जाव पडिसेहिए । तए णं से पउम-नाभे राया तिभागवलावसेसे अत्यामे अवळे अवीरिए अपुरिसकारपरक(म)मे अधारणिज्ज-मि-त्तिकट्ठ सिग्धं तुरियं जेणेव अ-वरकंका तेणेव उवागच्छइ २ ता अ-वरक(क)कारायहाणि अणुपविसइ २ त्ता वा(दा)राइं पिहेइ २ त्ता रोहसज्जे चिट्ठइ । तए णं से कण्हे वासुदेवे जेणेव अ-वरकंका तेणेव उवागच्छइ २ ता रहं ठा वेइ २ ता रहाओ पच्चोल्हइ २ ता वेउव्वियसमुग्घाएण समोहा]णइ (०) एगं महं नरसीहरूवं विउव्वइ २ ता महया २ सद्देणं पा(द)यदद्दरियं करेइ । तए णं (से) कण्हेणं वासुदेवेणं महया २ सद्देणं पा-यदइरएणं कएणं समाणेणं अ-वरकंका रायहाणी संभग्गपागारगो(पु)उराट्टालयचरियतोरणपल्हत्यियपवरभवणसिरिघरा सर(स)सरस्स धरणियले सन्निवइया । तए णं से पउम-नामे राया अ-वरकंक रायहाणि संभ(ग)गं जाव पासित्ता भीए दोवइं देवि सरणं उवेइ । तए णं सा दोवई देवी पंउमनाभं रायं एवं वयासी-कि-नं तुम देवाणुप्पिया! (न) जाणसि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे (ममं इह हव्वमाणेसि)? तं एवमवि गए गच्छह णं तुम देवाणुप्पिया! हाए उल्लपडसाडए ओ(अव)चूलगवत्थ-नियत्थे अंतेउरपरियालसंपरिबुडे अग्गाई वराई रयणाइं गहाय ममं पुरओ-काउं कण्हं वासुदेवं करयल जाव] पाय(पोवडिए सरणं उहि, पणिवइयवच्छला गं देवाणुप्पिया ! उत्तमपुरिसा । तए णं से पउमनाभे दोवईए देवीए एयमढे पडिसुणेइ २ ता हाए जाव सरणं उवेइ २ ता करयल जाव एवं वयासी-दिट्ठा ण देवाणुप्पियाणं इड्डी जाव परक्कमे । तं खामेमि णं देवाणुप्पिया ! जाव खमंतु णं जाव नाहं भुजो २ एवं करणयाए-त्तिकडे पंजलि(बु)उडे पायवडिए कण्हस्स वासुदेवस्स दोवई देविं साहत्थिं उवणेइ । तए णं से कण्हे वासुदेवे पउम-नाभं एवं वयासी-हं भो पउम-नाभा! अ()पत्थियपत्थिया ४ कि-नं तुमं (ग) जागसि मम भगिणिं दोवई देविं इह हव्वमाणमाणे ? तं एवमवि गए नत्यि ते ममाहितो इयाणि भयमत्थि-त्तिकट्ठ पउम-नाम पडिविसजेइ (०) दोवई देविं गे(गि)ण्हइ २ त्ता रहं दुरूहेइ २ त्ता जेणेव पंच पंड-वा तेणेव उवागच्छइ २ त्ता पंचण्डं पंडवाणं दोवई देविं साहत्यि उवणेइ । तए णं से कण्हे पंचहिं पंडवहिं सद्धिं अप्पछठे छहिं रहेहिं लवणसमुई मज्झंमज्झेणं जेणेव जंबुद्दीवे २ जेणेव भारहे वासे तेणेव पहारेत्थ गमणाए ॥ १२९ ॥ तेणं कालेणं तेणं समएणं धायइसंडे दीवे पुर-स्थिमद्धे भारहे वासे चंपा नामं नयरी होत्था । पुण्णभद्दे उज्जाणे।
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy