SearchBrowseAboutContactDonate
Page Preview
Page 1146
Loading...
Download File
Download File
Page Text
________________ ३०९४ सुत्तागमे [ णायावम्मकाओ जे निग्गच्छामि-त्तिकट्टु दाख्यं सारहिं एवं वयासी - केवलं भो ! रायसत्येन दू (ये) ए अवज्झे-त्तिकट्टु असक्कारि (य) यं असम्माणि (य) यं अव-दारेणं निच्छुभावेइ । तए से दाए सारही पम-नाभेणं असक्कारि-यं जाव निच् (छ) छुढे समाणे जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ २ त्ता करयल जाव कण्हं (जाव ) एवं वयासी - एवं खलु अहं सामी । तुभं वयणेणं जाव निच्छुभावे । तए णं से पम-नामे वलवाउयं सद्दावेइ २ त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! आभिसे हत्थिरयणं पडिकप्पेह। तयाणंतरं च णं छेयायरियडव (दे) एसमविकप्पणा (विगप्पेहिं) हि जाव उब ( ) ति । तए णं से पउमनाहे सन्नद्ध० अभिसेयं दुरूहइ २ त्ता हयगय जेणेव कण्हे वासुदेवे तेणेव पहारेत्य गमणाए । तए णं से कण्हे वासुदेवे परम• नाभं रायाणं एज्जमाणं पासइ २ त्ता ते पंच पंढवे एवं व्यासी-हं भो दारगा ! किन्नं तुब्भे पउम-नाभेणं सद्धिं जुज्नि (हि) हह उयाहु पिच्छह (पेच्छिर्हि ) ह ? । तए णं ते पंच पंडवा कण्हं वासुदेवं एवं वयासी - अम्हे णं सामी ! जुज्झामो तुब्भे पेच्छह । तए णं पंच-पंड (वे ) वा सन्नद्ध जाव पहरणा रहे दुरुहंति २ त्ता जेणेव पउम-नाभे राया तेणेव उवागच्छंति २ त्ता एवं वयासी - अम्हे [वा ] परम-नाभे वा राय-त्तिक पउमनाभेणं सद्धिं संपलग्गा यावि होत्था । तए णं से पउमनाभे राया ते पंच पंडवे खिप्पामेव हयमहियपवर विवडियचिंध (द्ध) धयपडा (गा ) गे जाव दिसोदिसिं पडिसेहेइ । तए णं ते पंच पंडवा पउम-नाभेणं र-न्ना हयमहियपवरविवडिय जाव पडिसेहिया समाणा अत्थामा जाव अधारणिज [मि]त्तिकट्टु जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति । तए णं से कण्हे वासुदेवे ते पंच पंढवे एवं वयासीकहण्णं तुव्भे देवाणुप्पिया ! पउम-नाभे (ण) णं रन्ना सद्धिं संपलग्गा ? । तए णं ते पंच-पंडवा कण्हं वासुदेवं एवं वयासी - एवं खलु देवाणुप्पिया ! अम्हे तुब्भेहिं अब्भणुन्नाया समाणा सन्नद्ध० रहे दुरूहामो २ त्ता जेणेव पउम-नाभे जाव पडिसेहेइ । तए णं से कण्हे वासुदेवे ते पंच पंडवे एवं वयासी-जइ णं तुभे देवाणप्पिया ! एवं वयंता - अम्हे नो पउम-नाभे रायत्तिकट्टु पउम-नाभेणं सद्धिं संपलग्गंता तो णं तुभे नो पउम-ना-भे हयमहियपवर जाव पडिसे (हंते) हित्था तं पेच्छह तुभेदेवाणुप्पिया | अहं नो पउम नामे रायत्तिकट्टु पउमनाभेणं रन्ना सद्धिं जुज्झामि रहं दुरूहइ २ त्ता जेणेव पउमनामे राया तेणेव उवागच्छइ २ त्ता सेयं गोखीरहारधवलं तणसोह्रियसिंदुवार कुंदेंदुसन्निगासं नियय[स्स] वलस्स हरिसजणणं रिउसे-नविणासकरं पंचज नं संखं परामुसइ २ ता मुहवायपूरियं करे। तए णं तस्स पउम-ना (ह)भस्स तेणं संखसद्देणं बलतिभाए हुए जाव पडिसेहिए। तए णं से कण्हे
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy