SearchBrowseAboutContactDonate
Page Preview
Page 1126
Loading...
Download File
Download File
Page Text
________________ २०७४ सुत्तागमे [णायाधम्मकहाबो गाए (जाव) निंबोलियाए जाए णं तुमे तहाल्वे साह साहुल्वे मासखमणपारणगंसि सालइएणं जाव ववरोविए उच्चाव(ए)याहिं अकोसणाहिं अकोसंति उच्चावयाहिं उद्धंसणाहिं उद्धंसेंति उच्चावयाहिं निम्भ(त्य)च्छणाहिं निम्म(त्यं)च्छेति उच्चावयाहिं निच्छोडणाहिं निच्छोडेंति तजेति तालेति त(जे)जित्ता ता(ले)लित्ता सयाओ गिहाओ निच्छुभंति । तए णं सा नागसिरी सयाओ गिहाओ निच्छूडा समाणी पाए नयरीए सिंघाडगतियचउक्कचचरचउम्मुहमहापहपहेतु वहुजणेणं हीलिजमाणी खिसिज्जमाणी निंदिजमाणी गरहिजमाणी तजिजमाणी पव्वहिजमाणी धिकारिजमाणी थुक्कारिजमाणी कत्थइ ठाणं वा निलयं वा अलभमाणी २ दंडीखंडनिवसणा खंडमल्ल्यखंडघडगहत्यगया फुट्टहडाहडसीसा मच्छियाचडगरेणं अन्निजमाणमग्गा गि(गे)ह (ने)गिहेणं देहंवलियाए वित्तिं कप्पेमा(णी)गा विहरइ । तए णं तीसे नागतिरीए माहणीए तभवसि चेव सोलस रोयायंका पाउन्भूया तंजहा-सासे कासे जोणिसूले जाव कोढे । तए णं सा नागसिरी माहणी सोलसहिं रो(या)गायंकेहिं अभिभूया समाणी अदुहवसंहा कालमासे कालं किच्चा छट्ठीए पुढवीए उको (सणीनं वावीससागरोवम(ठिती)छिइएसु नेरइ(नर)एनु नेरइयत्ताए उववन्ना ! सा णं तओ(s)अणंतरं(ति) उव्वहित्ता मच्छेसु उववन्ना । तत्य णं सत्यवज्झा दाहवनंतीए कालमासे कालं किचा अहेसत्त(मी)माए पुढवीए उको(साए)स (तित्ती०)सागरोवमट्टिईएनु [नरएतु] नेरइएसु उववन्ना । साणं तओ(s)णंतरं उव्वटित्ता दोचपि मच्छेसु उववजइ । तत्य वि व णं सत्थवज्झा दाहवनंतीए दोपि अहे सत्तमाए पुढवीए उदो(सं)स(तेत्तीस सागरोवमहिइएसु नेरइएसु उववज्जइ । सा णं तओहिंतो जाव उव्वट्टित्ता तचंपि मच्छेनु उववन्ना । तत्थ वि य णं सत्यवज्झा जाव [कालमासे] कालं किंचा दोचपि छट्ठीए पुढवीए उक्कोसेणं (०) । तओणंतरं उबहित्ता उरएसु एवं जहा गोसाले तहा नेयर्व जाव रयणप्पभा(ए)ओ [पुढवीओ उव्वत्तिा] स(त्तोनीतु उक्वन्ना । तओ उव्वहिता जा(व)इं इमाई खहयरविहाणाई जाव अदुत्तरं च णं खरवायरपुढविकाइयत्ताए तेनु अणेगसयसहस्सखुत्तो ॥ ११४ ॥ सा णं तओणंतरं उवष्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए सागरदत्तस्स सत्थवाहस्त भदाए भारियाए कुच्छिति दारियत्ताए पञ्चायाया । तए णं सा भद्दा सत्यवाही नवहं मासाणं दारियं पयाया सुकुमालकोमलियं गयतालुयसमाणं । तीसे [f] दारियाए निव्व(त)त्तवारसाहियाए अम्मापियरो इमं एयात्वं गोण्णं गुणनिप्फन्नं नामधेज करेंति-जम्हा णं अम्हं एसा दारिया सुकुमाला गयतालुयसमाणा तं होउ णं अम्हं इमीसे दारियाए नामधे(जे)जं नुकुमालिया [२] । तए णं तीसे दारियाए अम्मापियसे नामजं करेंति सूमालि.
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy