SearchBrowseAboutContactDonate
Page Preview
Page 1125
Loading...
Download File
Download File
Page Text
________________ सु० १ ० १६ ] सुत्तागमे ३०७३ सव्वओ समंता मग्गणगवेसण करेमाणा जेणेव थंडिलं तेणेव उवागच्छंति-२ त्ता धम्मरुइयस्स अणगारस्स सरीरगं निप्पाणं निञ्चेद्वं जीवविप्पजढं पासंति २ त्ता हा हा [I] अहो ! अकजमितिकट्टु धम्मरुइस्स अणगारस्स परिनिव्वाणवत्तियं काउस्सग्गं करेंति (०) धम्मस्स आयारभंडगं गेण्हंति २ त्ता जेणेव धम्मघोसा थेरा तेणेव उवागच्छंति २त्ता गमनागमणं पडिक्कमति २ त्ता एवं वयासी एवं खलु अम्हे तुम्भं अंतियाओ पडिनिक्खमामो २ त्ता सुभूमिभागस्स उज्जाणस्स परिपेरंतेणं धम्मस्स्स अणगारस्स सव्वं जाव करेमा (णे ) णा जेणेव थंडिले तेणेव उवागच्छामो (०) जाव इह इव्वमागया, तँ कालगए णं भंते! धम्मरुई अणगारे इमे से आयारभंडए । तए (ते) धम्मघोसा घेरा पुव्वगए उवओगं गच्छति २ त्ता समणे निग्गंथे निग्गंथीओ य सहावेंत २ त्ता एवं वयासी एवं खलु अजो ! मम अंतेवासी धम्मरुई ना (म) मं अणगारे पगइभद्दए जाव विणीए मासमासेणं अणिक्खित्तेणं तवोकम्मेणं जाव नागसिरीए माहणीए गि ( है ) हं अणुपवि ( है ) सइ । तए णं सा नागसिरी माहणी जाव निसिरइ । तए णं से धम्मरुई अणगारे अहापजत्तमि (ति) त्तिकट्टु जाव कालं अणंकंखमाणे विहरइ । से णं धम्मरुई अणगारे बहूणि वासाणि सामण्णपरियागं पाउणत्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा उडुं सोह (म्म) म्मे जाव सव्वट्ट सिद्धे महाविमाणे देवत्ताए उववन्ने । तत्थ णं [अत्थेगइयाणं ] ( अ ) जहन्नमणुकोसेणं तेत्तीसं सागरोवमाई ठिई पञ्चत्ता । तत्थ [णं] धम्मरइस्स वि देवरस तेत्तीस साग़रोमाई ठिई पन्नत्ता । से णं धम्मरुई देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहि ॥११३॥ तं धिरत्यु णं अज्जो ! नागसिरीए माहणीए अधन्नाए अपुण्णाए जाव निंबोलियाए जाए णं तहारूवे साहू [साहुरूवे ] धम्मरुई अणगारे मासक्खमण - पारणगंति सालइएणं जाव गाढेणं अकाले चेव जीवियाओ वबरोविए । तए णं ते समणा निग्गंथा धम्मघोसाणं थेराणं अंतिए एयमहं सोचा निसम्म चंपाए सिंघाडग (तिग) जाव [ पहेसु ] बहुजणस्स एवमाइक्खंति [४] - विरत्थु णं देवाणुप्पिया ! नागसिरीए (माहणीए ) जाव निंबोलियाए जाए णं तहारूवे साहू साहुरूवे सालइएणं जीवियाओ ववरो ( वेइ) विए । तए णं तेसिं समणाणं अंतिए एयमहं सोचा निसम्म बहुजणो अन्नमन्नस्स एवमाइक्खइ एवं भासइ-विरत्यु णं नागसिरीए माहणीए जाव जीवियाओ ववरोविए । तए णं ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एयमहं सोचा निसम्म आसुरुत्ता जाव मिसिमिसेमाणा जेणेव नागसिरी माहणी तेणेव उवागच्छंति २ त्ता नागसि (री) रिं माह (णीं) णिं एवं व्यासी-हं भो नागसिरी ! अपत्थियपथिए [1] दुरंतपंतलक्खणे [1] हीणपुण्णचाउद्दसे [1] धिरत्यु णं तव अवन्नाए अयु ६८ सुत्ता• C
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy