SearchBrowseAboutContactDonate
Page Preview
Page 1127
Loading...
Download File
Download File
Page Text
________________ सु० १ ० १६ ] सुत्तागमे ૩૦૭પ यत्ति । तए णं सा सूमालिया दारिया पंचधाईपरिग्गहिया तंजहा- खीरधाईए जाव गिरिकंदरमलोणा इव चंप (क) गलया नि(०) वा (ए) यनिव्वाघायंसि जाव परिक्डइ । तए णं सा सूमालिया दारिया उम्मुकबालभावा जाव रुवेण य जोव्वणेण य लावणय उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्था ॥ ११५ ॥ तत्थ णं चंपाए नयरीए जिणदत्ते ना (म) मं सत्थवाहे अड्डे (०) । तस्स णं जिणदत्तस्स भद्दा भारिया सूमाला इट्ठा (जाव) माणुस्सर कामभो (ए)गे पचणुब्भवमाणा विहरइ । तस्स णं जिणदत्तस्स पुत्ते भद्दाए भारियाए अत्तए सागरए नामं दारए सुकुमाले जाव सुरुवे। तए णं से जिणदत्ते सत्यवाहे अन्नया कयाइ सयाओ गिहाओ पडिनिक्खमइ २ त्ता सागरदत्तस्स सत्यवाह (गिह) स्स अदूरसामंतेणं वीईवयइ । इमं च णं सूमालिया दारिया व्हाया चेडियासंघपरिवुडा उप्पि आगासतलगंसि कणग (तें) हिंदूसएणं कीलमाणी (2) विहरइ । तए णं से जिणदत्ते सत्थवाहे सूमालियं दारियं पासइ २ त्ता सूमालियाए दारियाए रुवे य ३ जायविम्हए कोडुंबियपुरिसे सहावेइ २ त्ता एवं वयासी एस णं देवाप्पिया ! कस्स दारिया किं वा नामधेज्जं से ? । तए णं ते कोटुंबियपुरिसा जिणदत्तेणं सत्थवाहेणं एवं वृत्ता समाणा ह० करयल जाव एवं वयासी - एस णं (देवाणुप्पिया ! ) सागरदत्तरस २ धूया भद्दाए अत्तया सूमालिया ना (म) मं दारिया सुकुमालपाणिपाया जाव उनिडा । तए णं (से) जिणदत्ते सत्थवाहे तेसि कोडुंबियाणं अंतिए एयमहं सोचा जेणेव सए गिहे तेणेव उवागच्छइ २त्ता हाए स० मित्तनाइपरिवुडे चंपाए नयरीए मज्यंमज्ज्ञेणं जेणेव सागरदत्तस्स गिहे तेणेव उवाग (च्छइ) ए । तए णं [से] सागरदत्ते २ जिणदत्तं २ एजमाणं पासइ २ त्ता आसणाओ अब्भुट्ठेइ २ ता आसपेण उवनिमंतेइ २ त्ता आसत्यं वीसत्यं सुहासणवरगयं एवं वयासी -भण देवाणुप्पिया ! किमागमणपओयणं (?) । तए णं से जिणदत्ते (सत्यवाहे) सागरदत्तं (सत्यवाहं ) एवं वयासी - एवं खलु अहं देवाणुप्पिया ! तव धूयं भद्दाए अत्तियं सूमालियं सागरस्स भारियत्ताए वरेमि । जइ णं जाणह देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिजं वा सरिसो वा संजोगो ता दिज्जड णं सूमालिया सागर [दारग ] स्स । तए णं देवाप्पिया । किं दलयामो सुकं [च] सूमालियाए ? । तए णं से सागरदत्ते (तं) २ जिणदत्तं [२] एवं वयासी एवं खलु देवाणुप्पिया । सूमालिया दारिया (मम) एगा एगजाया इट्ठा [५] जाव किमंग पुण पासणयाए । तं नो खलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं । तं जइ णं देवाणुप्पिया ! साग[ए] दारए मम घरजामाउए भवइ तो णं अहं सागर (स्स) दारगस्स सूमालियं दलयामि । तए से जिणदत्ते २ सागरदत्तेणं २ एवं वृत्ते समाणे जेणेव 'सए गिहे तेणेव उवांग
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy