SearchBrowseAboutContactDonate
Page Preview
Page 1109
Loading...
Download File
Download File
Page Text
________________ सु० १० १३] सुत्तागमे १०५७ विप्पडिवन्ने । तए णं अहं अन्नया कया(ई)ई गि(म्हे)म्हकालसमयंसि जाव उवसंपजित्ताणं विहरामि-एवं जहेव चिंता आपुच्छणा नंदापुक्खरिणी वणसंडा सहाओ तं चेव सव्वं जाव नंदाए (पु(पो)क्ख०) ददुरत्ताए उववने । तं अहो णं अहं अहन्ने अपुण्णे अकयपुण्णे निग्गंथाओ पावयणाओ नढे भट्ठे परिब्भढे । तं सेयं खलु ममं सयमेव पुव्वपडिवन्नाई पंचाणुव्वयाइं (०) उवसंपजित्ताणं विहरित्तए । एवं संपेहेइ २ ता पुव्वपडिवन्नाइं पंचाणुव्वयाई जाव आर(हे)हइ २ त्ता इमेयारूवं अभिग्गहं अभिगिण्हइ-कप्पइ मे जाव(जी)ज्जीवं छठंछठेणं अणिक्खित्तेणं अप्पाणं भावमाणस्स विहरित्तए । छट्ठस्स वि य णं पारणगंसि कप्पइ मे नंदाए पोक्खरिणीए परिपेरंतेसु फासुएणं ण्हाणोदएणं उम्मद्द(णो)णालोलियाहि य वित्तिं कप्पेमाणस्स विहरित्तए । इमेयारूवं अभिग्गहं अभिगेण्हइ जावज्जीवाए छटुंछटेणं जाव विहरइ । तेणं कालेणं तेणं समएणं अहं गोयमा ! गुणसिलए समोसड्ढे परिसा निग्गया। तए णं नंदाए पो(पु)क्खरिणीए वहुजणो ण्हा(य०)इ ३ अन्नमन्नं (०) जाव समणे ३ इहेव गुणसिलए उजाणे समोसड्ढे । तं गच्छामो णं देवाणुप्पिया ! समणं ३ वंदामो जाव पजुवासामो। एयं (मे) णे इहभवे परभवे य हियाए जाव आ(अ)णुगामियत्ताए भविस्सइ। तए णं तस्स दडुरस्स बहुजगस्स अतिए एयमढे सोच्चा निसम्म अयमेयारूवे अज्झथिए० समुप्पजित्था-एवं खलु समणे ३ (०) समोसढे । तं गच्छामि णं वंदामि (०)। एवं संपेहेइ २ त्ता नंदाओ पुक्खरिणीओ सणियं २ उत्त(र)रेइ (२ ता) जेणेव रायमग्गे तेणेव उवागच्छइ २ ता ताए उनिहाए ५ ददुरगईए वीईवयमाणे जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए । इमं च णं सेणिए राया भिं(भं)भसारे यहाए सव्वालंकारविभूसिए हत्थिखंधवरगए सको (रं)रेंटमल्लदामेणं छत्तेणं धरिजमागेणं सेयवरचाम(रा)रे० हयगयरह० महया भडचडगर(०)चाउरंगिणीए सेणाए सद्धिं संपरिवुडे मम पायदए हव्वमागच्छइ । तए णं से दद्दुरे सेणियस्स रन्नो एगेणं आसकिसोरएणं वामपाएणं अकंते समाणे अंतनिग्याइए कए यावि होत्था । तए णं से दद्दुरे अ(थामे अवले अवीरिए अपुरिस(का)कारपरक्कमे अधारणिज्जमितिकड एगंतमवक्कमइ (0) करयल(परिग्गहियं तिखुत्तो सिरसावत्तं म० अं० कट्ठ) जाव एवं वयासी-नमोत्यु णं अ(रु)रहंताणं (भगवंताणं) जाव संपत्ताणं । नमोत्यु णं (समणस्स ३) मम धम्मायरियस्स जाव संपाविउकामस्स ! पुन्विपि य णं मए समणस्स ३ अंतिए थूलए पाणाइवाए पच्चक्खाए जाव थूलए परिग्गहे पञ्चक्खाए। तं इयाणिपि तस्सेव अंतिए सव्वं पाणाइवायं पञ्चक्खामि जाव सव्वं परिग्गहं पच्चक्खामि जावज्जीवं सव्वं असणं ४ पच्चक्खामि जावजीवं जंपि य इमं सरीरं इटुं ६७ मुत्ता०
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy