SearchBrowseAboutContactDonate
Page Preview
Page 1108
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [णायाधम्मकहामो चोसणं घोसेह २ त्ता एयमाणत्तिय पञ्चप्पिणह तेवि तहेव पञ्चप्पिणंति । तए णं रायगिहे इमेयारूवं घोसणं सोचा निसम्म वहवे वेज्जा य वेजपुत्ता य जाव कुसलपुत्ता य सत्यकोसहत्थगया य (कोसगपायहत्यगया य) सिलियाहत्यगया य गुलियाहत्यगया य ओसहभेसजहत्यगया य सएहिं २ गिहेहितो निक्खमंति २ ता रायगिह मज्झमझेग जेणेव नंदस्स मणियारसेट्ठिस्स गिहे तेणेव उवागच्छंति २ त्ता नंदस्स मणियारस्स सरी(रं)रगं पासंति [२] तेसिं रोयायंकाणं नियाणं पुच्छंति २ ता] नंदस्स मणियारस्स बहुहिं उव्वलणेहि य उव्वट्टणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवदहणेहि य अवण्हा[व]णेहि य अणुवास(णे)णाहि य व(व)त्यिकम्मेहि य निल्हेहि य सिरावेहेहि यं तच्छणाहि य पच्छणाहि य सिरा(वेढे)वत्थीहि य तप्पणाहि य पु(ढ)डवाएहि य छल्लीहि य वल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य वीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसज्जेहि य इच्छंति तेसि सोलसण्हं रोयायंकाणं एगमवि रोयायंकं उवसामित्तए नो चेव णं संचाएंति उवसामेत्तए । तए ण ते वहवे विज्जा य ६ जाहे नो संचाएंति तेसिं सोलसण्हं रो(गा)यायंकाणं एगमवि रोयायंकं उवसामित्तए ताहे संता तंता जाव पडिगया। तए णं नंदे [मणियारे] तेहिं सोलसेहिं रोयायंकेहिं अभिभूए समाणे नंदा[ए] पु(पो)क्खरिणीए मुच्छिए ४ तिरिक्खजोणिएहि निवद्धाउए चद्धपएसिए अदुहट्टवसट्टे कालमासे कालं किच्चा नंदाए पोक्खरिणीए ददुरीए कुच्छिति दइरत्ताए उववन्ने । तए णं नंदे दद्दुरे गम्भाओ वि(णिम्मु)प्पमुक्ने समाणे उ(म)मुकवालभावे विनायपरिणयमित्तेजोव्वणगमण[]पत्ते नंदाए पोक्खरिणीए अभिरममाणे २ विहरइ । तए णं नंदाए पोक्खरिणीए बहुज(णे)णो ण्हायमाणो य पिय(माणो)। य पाणियं च संवहमाणो(य)अन्नम(नस्स)नं एवमाइक्खइ ४-धन्ने णं देवाणुप्पिया ! नंटे मणियारे जस्स णं इमेयास्त्रा नंदा पुक्खरिणी चाउकोणा जाव पडिरूवा जस्त णं पुरत्विमिल्ले वणसंडे चित्तसभा अगेगखंभ(०)तहेव चत्तारि स(हा)भाओ जाव जम्मजीवियफले । तए णं तस्स दडुरस्स तं अभिक्खणं २ वहुजणस्स अंतिए एयमद्वं सोचा निसम्म इमेयास्वे अज्झत्थिए० समुप्पज्जित्था-से कहिं मन्ने मए इमेयाल्वे मद्दे निसंतपुव्वे-त्तिकद्दु सुभेणं परिणामेणं जाव जाईसरणे समुप्पन्ने पुव्वजाइं सम्म नमागच्छइ । तए णं तस्स दडुरस्स इमेयास्वे अज्झथिए०-एवं खलु अहं इहेच रायगिहे नयरे नंदे नाम मणियारे अड्डे० । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे[इह]समोसड्ढे । तए [मए]समणस्स ३ अंतिए पंचाणुव्वइए सत्तसिक्खाचइए जाव पडिवन्ने । तए णं अहं अन्नया कयाइ असाहुदंसणेण य जाव मिच्छत्तं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy