SearchBrowseAboutContactDonate
Page Preview
Page 1102
Loading...
Download File
Download File
Page Text
________________ १०५० सुत्तागमे [णायाधम्मकहाओ अहो णं तं चेव । तए णं से सुबुद्धी अमचे जियसत्तुणा रन्ना दोचपि तचपि एवं वुत्ते समाणे एवं वयासी-नो खलु सामी ! अम्हं एयंसि फरिहोदगंति केइ विम्हए। एवं खलु सामी ! सुरभिसद्दा वि पोग्गला दुन्भिसद्दत्ताए परिणमंति तं चेव जाव पओगवीससापरिणया वि य णं सामी ! पोग्गला पन्नत्ता । तए णं जियसत्तू (राया) सुवुद्धिं (अमचं) एवं वयासी-मा णं तुमं देवाणुप्पिया ! अप्पाणं च परं च तदुभयं च बहूहि य असव्भावुव्भावणाहिं मिच्छत्ताभिनिवेसेण य बुग्गाहेमाणे चुप्पाएमाणे विहराहि । तए णं सुबुद्धिस्स इमेयासवे अज्झल्लिए० समुप्पजिया-अहो णं जियसत्तू संते तच्चे तहिए अवितहे सन्भूए जिणपन्नत्ते भावे नो उवलभइ । तं सेयं खलु मम जियसत्तुस्स रन्नो संताणं तच्चाणं तहियाणं अवितहाणं सभूयाणं जिणपन्नत्ताणं भावाणं अभिगमणट्टयाए एयमढें उवा(इ)यणावेत्तए । एवं संपेहेइ २ त्ता पञ्चइएहि पुरिसेहि सद्धिं अंतरावणाओ नवए घड(य)ए य पडए य(प)गेण्हइ २त्ता संझाकालसमयंसि पविरलमणुस्संसि निसंतपडिनिसंतंसि जेणेव फरिहोदए तेणेव उवाग(ए)च्छइ २ त्ता तं फरिहोदगं गेण्हावेइ २ त्ता नवएसु घडएनु गालावेइ २त्ता नवएसु घडएसु पक्खिवावेइ २ त्ता [सज्जखारं पक्खिवावेइ] लंछियमुद्दिए का(क)रावेइ २ त्ता सत्तरत्तं परिवसावेइ २ त्ता दोञ्चपि नवएसु घडएट गालावेइ २ त्ता नवएसु घडएसु पक्खिवावेइ २ त्ता सज्ज(क)खारं पक्खिवावेइ २ त्ता लंछियमुहिए का(र)रावेइ २ त्ता सत्तरत्तं परिवसावेइ २ त्ता तच्चपि नवएसु घडएतु जाव संवसा. वेइ । एवं खलु एएणं उवाएणं अंतरा गा(ग)लावेमाणे संतरा पक्खिवावेमाणे अंतरा य (विपरि)वसावेमाणे (२) सत्तसत्त[य]राइंदिया[६](वि)परिवसावेइ । तए णं से फरिहोदए सत्त(म)मंसि सत्तयंसि परिणममाणंसि उदगरयणे जाए यावि होत्था अच्छे पत्थे जच्चे तणुए फालिय(फलिह)वण्णाभे वण्णेणं उववेए ४ आसायणिज्जे जाव सविदियगायपल्हायणिज्जे । तए णं सुबुद्धी(अमच्चे)नेणेव से उदगरयणे तेणेव उवागच्छइ २ त्ता करयलंसि आसादेइ २ त्ता तं उद्गरयणं वण्णेणं उववेयं ४ आसायणि(जे)जं जाव सविदियगायपल्हायणिज्जं जाणित्ता हट्टतुढे वहूहिँ उदगसंभारणिज्नेहिं दव्वेहि संभारेइ २ त्ता जियसत्तुस्स रन्नो पाणियघरियं सद्दावेइ.२ त्ता एवं वयासी-तुमं (च) णं देवाणुप्पिया! इमं उदगरयणं गेण्हाहि २ त्ता जियसत्तुस्स रन्नो भोयणवेलाए उवणेज्जासि । तए णं से पाणियधरिए सुबुद्धि(य)स्स एयमद्वं पडिसुणेइ २ त्ता तं उदगरयणं गेण्ह(गिण्हा)इ २ ता जियसत्तुस्स रन्नो भोयणवेलाए उवट्ठवेइ । तए णं से जियसत्त राया तं विपुलं लसणं ४ आसाएमाणे जाव विहरह जिमियभुत्तुत्तरा(यया)गए वि य णं जाव परमसुइभूए तसि उदगरय(णे)गलि जाय
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy