SearchBrowseAboutContactDonate
Page Preview
Page 1103
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे सु० १० १२]] १०५१ विम्हए ते बहवे राईसर जाव एवं वयासी-अहो णं देवाणुप्पिया! इमे उदगरयणे अच्छे जाव सविदियगायपल्हायणिज्जे । तए ण ते] वहवे राईसर जाव एवं वयासीतहेवणं सामी! जष्णं तुन्भे वयह जाव एवं चेव पल्हायणिज्जे । तएणं जियसत्तू राया पाणियपरियं सदावेइ २ त्ता एवं वयासी-एस णं तु(ब्भे)मे देवाणुप्पिया ! उदगरयणे कओ आसाइए ? । तए णं से पाणियघरिए जियसत्तुं एवं वयासी-एस णं सामी! भए उदगरयणे सुबुद्धिस्स अंतियाओ आसाइए । तए णं जियसत्तू (राया) सुबुद्धि अमचं सदावेइ २ त्ता एवं वयासी-अहो णं सुबुद्धी ! केणं कारणेणं अहं तव अणि? ५ जेणं तुमं मम कलाकलिं भोयणवेलाए इमं उदगरयणं न उवट्ठवेसि ? तं एस(तए) ग तुमे देवाणुप्पिया! उदगरयणे कओ उवलद्धे ? । तए णं सुबुद्धी जियसत्तुं एवं वयासी-एस णं सामी। से फरिहोदए । तए णं से जियसत्तू सुवुद्धि एवं वयासीकेणं कारणेणं सुवुद्धी ! एस से फरिहोदए ? तए णं सुवुद्धी जियसत्तुं एवं वयासीएवं खलु सामी! तु(म्हे)न्भे तया मम एवमाइक्खमाणस्स ४ एयमद्वं नो सहहह । तए णं मम इमेयारूवे अज्झथिए०-अहो णं जियसत्त संते जाव भावे नो सहइ नो पत्तियइ नो रोएइ । तं सेयं खलु म(म)म जियसत्तुस्स रन्नो संताणं जाव सन्भूयाणं जिणपन्नत्ताणं भावाणं अभिगमणद्वयाए एयमहूँ उवायणावेत्तए । एवं संपेहेमि २ त्ता तं चेव जाव पाणियघरियं सहावेमि २ त्ता एवं वदामि-तुम णं देवाणुप्पिया ! उदगरयण जियसत्तुस्स रनो भोयणवेलाए उवणेहि । तं एएणं कारणेणं सामी! एस से फरिहोदए । तए णं जियसत्तू राया सुबुद्धिस्स (अमच्चस्स)एवमाइक्खमाणस्स ४ एयमद्वं नो सद्दहइ ३ असद्दहमाणे अपत्तियमाणे अरो(य)एमाणे अभितर(ट्टा). ठाणिजे पुरिसे सद्दावेइ २ त्ता एवं वयासी-गच्छह णं तुभे देवाणुप्पिया! अंतराव'णाओ नव[ए]घडए पडए य गेण्हह जाव उदगसं(हा)भारणिज्जेहि दव्वेहिं संभारेह । तेवि तहेव सभारेंति २ त्ता जियसत्तुस्स उवणेति । तए णं से जियसत्तू राया तै उदगरयणं करयलंसि आसाएइ आसायणिजं जाव सबिदियगायपल्हायणिज जाणित्ता सुबुद्धि अमचं सदावेइ २ त्ता एवं वयासी-सुबुद्धी ! एए णं तुमे संता तच्चा जाव सब्भूया भावा कओ उवलद्धा ? । तए णं सुबुद्धी जियसत्तुं एवं वयासी-एए गं सामी ! मए संता जाव भावा जिणवयणाओ उवलद्धा । तए णं जियसत्त सुबुद्धि एवं वयासी-तं इच्छामि णं देवाणुप्पिया! तव अंतिए जिणवयणं निसा(मे)मित्तए। तए णं सुबुद्धी जियसत्तुस्स विचित्तं केवलिपन्नत्तं चाउज्जामं धम्म परिकहेइ तमाड. क्खइ जहा जीवा वझंति जाव पंचाणुव्वयाई। तए णं जियसत्तू सुबुद्धिस्स अंतिए धम्मं सोचा निसम्म इट्ट० सुबुद्धिं अमचं एवं क्यासी-सद्दहामि णं देवाणुप्पिया ।
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy