SearchBrowseAboutContactDonate
Page Preview
Page 1094
Loading...
Download File
Download File
Page Text
________________ १०४२ सुत्तागमे [णायाधम्मकहामओ तुम्मे [एवं] वयह-अम्हे तारयाहि अम्हे पालयाहि । सेलए (भ) भो जक्ले परं रयणदीवदेवयाए हत्थाओ साहत्यिं नित्यारेजा। अन्नहा भो न याणामि इमेसिं सरीरंगाणं का मन्ने आवई भविस्सइ ॥ ८९ ॥ तए णं ते माकंदियदारगा तस्स सलाइयस्स अंतिए एयमढे सोचा निसम्म सिग्धं चंदं चवलं तुरियं वेइयं जेणेव पुरथिमि , वणसंडे जेणेव पोक्खरिणी तेणेव उवागच्छंति २ त्ता पोक्खरिणिं ओगाहें (गाई)ति २ ता जलमजणं करेंति २ त्ता जाई तत्थ उप्पलाइं जाव गेण्हंति २ ना जेणेव सेलगस्य जक्खस्स जक्खाययणें तेणेव उवागच्छति २ त्ता आलोए पणामं करंति २त्ता महरिहं पुप्फञ्चणियं करेंति २ ता जनुपायवडिया सुस्सूसमाणा नमसमाणा पजुवासंति । तए णं से सेलए जक्खे आगयसमए पत्तसमए एवं वयासी-कं तारयामि ? के पालयामि ? | तए णं ते माकंदियदारगा उहाए उठेति करयल जाव वद्धावेत्ता एवं क्यासी-अम्हे तारयाहि अम्हे पालयाहि । तए णं से सेलए जक्खे ते माकंदियदारए एवं वयासी-एवं खलु देवाणुप्पिया! तुम्भ मए सद्धिं लवणसमु(देणं)ई मज्झंमज्झेणं वीईवयमा(ण)गाणं सारयणदीवदेवया पावा चंडा रुदा खुहा साहसिया बहूहि खरएहि य मउएहि य अणुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसर्ग करेहिइ। तं जइ णं तुन्भे देवाणुप्पिया! रयणदीवदेवयाए एयमहूँ आढाह वा परियाणह वा अव(ए)यक्खह वा तो मे अहं पिट्टाओ वि(धु)हणामि । अह णं तुसे, रयणदीवदेवयाए एयमद्वं नो आढाह नो परियाणह नो अवयक्खह तो मे रचणदीवदेवयाए] हत्थाओ साहत्यिं नित्यारेमि । तए णं ते माकंदियदारगा सेलगं जक्वं एवं वयासी-जंणं देवाणुप्पिया(1)वइस्संति तस्स णं उववायवयणनिद्देले चिहिस्सामो। तएणं से सेलए जक्खे उत्तरपुर(च्छि)त्थिमं दिसीभागं अवक्कमइ २ त्ता वेउब्वियसमुग्घाएणं समोहणइ २ ता संखेन्जाई जोयणाई दंडं निस्सरइ दोचंपि(तचंपि)वेउब्बियसमुग्घाएणं समोहणइ २ त्ता एगं महं आसत्वं वे(वि)उव्वइ २ त्ता ते माकंदियदारए एवं वयासी-हं भो माकंदियदारया ! आल्ह णं देवाणुप्पिया ! मम पिट्ठति । तए णं ते माकंदियदारया हट्ठ० सेलगस्स जक्खस्स पणामं करेति २ त्ता सेलगस्स पि(हि) दुरूढा-। तए णं से सेलए ते माकंदियदारए दुरुढे जाणित्ता सत्त[अढतालप्पमाणमेनाई. उर्दू,वेहासं उप्पयइ २ त्ता (य) ताए उनिहाए तुरियाए[चवलाए चंडाए दिव्वाए] देवयाए दे(दि०)वगईए लवणसमुई मज्झंमज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव चंपा नयरी तेणेव पहारेत्य गमणाए ॥९०॥ तए णं सा रयणदीवदेवया लवणसमुई तिसत्तखुत्तो अणुपरियइ जं तत्थ तणं वा जाव एडेइ(२ त्ता)जेणेव पासायवडेंसए तेणेव उवागच्छइ २ त्ता ते माकंदियदारया पासायव.सए अपासमाणी
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy