SearchBrowseAboutContactDonate
Page Preview
Page 1093
Loading...
Download File
Download File
Page Text
________________ सु० १ ०९] सुत्तागमे १०४५ प्पिया। सक्क(स्स)वयणसंदेसेणं सुट्ठिए(ण)णं लवणाहिवइणा जाव मा णं तुभ सरीरस्स वावत्ती भविस्सइ । तं भवियव्व एत्य कारणेणं । तं सेयं खलु अम्हं दक्खिणिलं चणसंडं गमित्तए-त्तिकट्ट अन्नमन्नस्स एयमढे पडिसुणेति २ त्ता जेणेव दक्खिणिल्ले चणसंडे तेणेव पहारेत्य गमणाए। त(ए)ओ णं गंधे निद्धाइ से जहानामए अहिमडेइ वा जाव अणि?तराए(चेव)। तए णं ते माकंदियदार(या)गा तेणं असुभेणं गंधणं अभिभूया समाणा सएहिं २ उत्तरिजेहिं आसाइं पिहेंति २ ता जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया। तत्थ णं महं एग आ(घा)घयणं पासंति(०) अहियरासिसयसकुलं भीमदरिसणिज एगं च तत्थ सूलाइ(त)यं पुरिसं कलुणाई कट्ठाई विस्सराई कुव्वमाणं पासंति(२ त्ता)भीया जाव संजायभया जेणेव से सूलाइ(य)ए पुरिसे तेणेव उवागच्छंति २ तातं सूलाइयं पुरिसं एवं वयासी-एस णं देवाणुप्पिया ! कस्स आघयणे तुमं च णं के कओ वा इहं हव्वमागए केण वा इमेयारूवं आव(ति)यं पाविए ? । तए णं से सूलाइए पुरिसे ते]माकदियदार(ए)गे एव वयासी-एस णं देवाणुप्पिया! रयणदीवदेवयाए आघयणे । अहं णं देवाणुप्पिया! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ का (गंदी)कंदिए आसवाणियए विपुलं पणियभंडमायाए पोयवहणेणं लवणसमुदं ओयाए । तए ण अहं पोयवहणविवत्तीए निब्बुभंडसारे एग फलगखंडं आसाएमि । तए णं अहं उवुज्झमाणे २ रयणदीवंतेणं संवूढे। तए णं सा रयणदीवदेवया ममं (ओहिंगा) पासइ २ त्ता ममं गेण्हइ २ त्ता मए सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरइ । तए णं सा रयणदीवदेवया अन्नया कयाइ अहालहुसगंसि अवराहसि परिकुविया समाणी ममं एयारूवं आवयं पाई । तं न नजइ णं देवाणुप्पिया | तु(म्ह)भं पि इमेसि सरीरगाणं का मन्ने आवई भविस्सइ (?) । तए णं ते माकंदियदारगा तस्स सूलाइ(योगस्स अंतिए एयमढे सोचा निसम्म बलियतरं भीया जाव संजायभया सूलाइयं पुरिसं एवं वयासी-कहं णं देवाणुप्पिया! अम्हे रयणदीवदेवयाए हत्थाओ साहत्थि नित्थरिजामो ? । तए णं से सूलाइए पुरिसे ते माकंदियदारगे एवं वयासी-एस णं देवाणुप्पिया ! पुरत्थिमिल्ले वणसंडे सेलगस्स जक्खस्स जक्खा(य)यणे सेलए नाम आसरूवधारी जक्खे परिवसइ । तए णं से सेलए जक्खे चाउ(चो)इसट्टमुट्ठिपुण्णमासिणीसु आगयसमएँ पत्तसमए महया २ सद्दणं एवं वदइ-कं तारयामि ? कं पालयामि ? तं गच्छह णं तुम्ने देवाणुप्पिया ! पुरथिमिळं वणसंड सेलगस्स जक्खस्स महरिहं पुप्फञ्चणियं करेह २ ता जनुपायवडिया पंजलिउडा विणएणं पजवासमाणा विहर(चिट्ठ)ह । जाहे णं से सेलए जक्खे आगयसमए पत्तसमए एवं वएज्जा-कं तारयामि ? के पालयामि ? तांहे ६६ सुत्ता.
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy