SearchBrowseAboutContactDonate
Page Preview
Page 1095
Loading...
Download File
Download File
Page Text
________________ सु० १ अ०९] सुत्तागमे १०४३ जेणेव पुरथिमिल्ले वणसंडे जाव सवओ समंता मग्गणगवेसणं करेइ २ ता तेसिं माकंदियदारगाणं कत्थइ सुई वा ३ अलभमाणी जेणेव उत्तरिल्ले (वणसंडे) एवं चेव पञ्चत्थिमिल्ले वि जाव अपासमाणी ओहिं पउंजइ (०) ते माकंदियदारए सेलएणं सद्धि लवणसमुदं मझमज्झेणं वीईवयमाणे २ पासइ २ त्ता आसुरुत्ता असिखेडगं गेण्हइ २त्ता सत्तट्ट जाव उप्पयइ २ त्ता ताए उनिहाए जेणेव माकंदियदार(गा)या तेणेव उवा. गच्छइ २ ता एवं वयासी-हं भो माकंदियदारगा अपत्थियपत्थिया! किण्णं तुम्भे जाणह विप्पजहाय सेलएणं जक्खेणं सद्धिं लवणसमुदं मझंमज्झेणं वीईवयमाणा ? तं मम एवमवि गए जइ णं तुन्भे ममं अवयक्खह तो भे अत्थि जीवियं, अहणं नावयक्खह तो भे इमेणं नीलुप्पलगवल जाव एडेमि । तए णं ते माकंदियदारगा रयणदीवदेवयाए अंतिए एयमढं सोचा निसम्म अभीया अतत्था अणुब्बिग्गा अक्खुभिया असंभंता रयणदीवदेवयाए एयमढें नो आदति नो परियाणति ना(णो अ)वयक्खंति अणाढायमाणा अपरियाणमाणा- अणवयक्खमाणा[य]सेलए(ण)णं जक्खेणं सद्धिं लवणसमुई मज्झमज्झेणं वीईवयंति । तए णं सा रयणदीवदेवया ते माकंदि[यदार]या जाहे नो संचाएइ बहहिं पडिलोमेहि य उवसग्गेहि य चालित्तए वा खोभित्तए वा विपरिणामित्तए वा (लोभित्तए वा) ताहे महुरे(हि)हिं[य]सिंगारेहि य कलुणेहि य उव. सग्गेहि य उवसग्गेउं पयत्ता यावि होत्या-हं भो माकंदियदारगा ! जइ णं तुन्भेहि देवाणुप्पिया! मए सद्धिं हसियाणि य रमियाणि य ललियाणि य कीलियाणि य हिंडियाणि य मोहियाणि य ताहे णं तुम्भे सव्वाइं अगणेमाणा ममं विप्पजहाय सेलएणं सद्धि लवणसमुई मज्झमज्झेणं वीईवयह । तए णं सा रयणदीवदेवया जिणरक्खियस्स मणं ओहिणा आभोएइ २ त्ता एवं वयासी-निचंपि य णं अहं जिणपालियस्स अणिट्ठा ५ । निचं मम जिणपालिए अणिढे ५ । निचंपि य णं अहं जिणरक्खियस्स इट्ठा ५। निच्चपि य णं ममं जिणरक्खिए इढे ५ । जइ णं मम जिणपालिए रोयमा(णी)णि कंदमाणि सोयमाणि तिप्पमाणिं विलवमाणिं नावयक्खइ किष्णं तुम[पि]जिणरक्खिया! ममं रोयमाणि जाव नावयक्खसि ? तए -सा पवररयणदीवस्स देवया ओहिणा (उ) जिणरक्खियस्स मणं । नाऊ(ण)णं वधनिमित्तं उव(रि)रिं माकंदियदारगा(ण)ण दोण्हंपि ॥ १॥ दोसकलिया स(ललि)लिलयं नाणाविहचुण्णवासमीसियं दिव्यं । घाणमणनिव्वुइकरं सव्वोउयसुरभिकुसुमबुद्धिं पमुंचमाणी ॥ २ ॥ नाणामणिकणगरयणघंटियखिखिणिने(ऊ)उरमेहलभूसणरवेणं । दिसाओ विदिसाओ पूरयंती वयणमिणं बेइ सा (स)कलुसा ॥ ३ ॥ होल वसुल गोल नाह दइय पिय रमण कंत सामिय निग्षिण नित्थक्क । थि(छि)ण्ण निकिव
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy