SearchBrowseAboutContactDonate
Page Preview
Page 1087
Loading...
Download File
Download File
Page Text
________________ सु० ११०८] सुत्तागमे तएणं मल्ली अरहा सयमेव पंचमुट्ठियं लोयं करेइ। तए णं सक्के ३ मल्लिस्स केसे पडिच्छइ (२त्ता) खीरोदगसमुद्दे साहर(पक्खिव)इ । तए णं मल्ली अरहा नमो(s)त्यु णं सिद्धाणंतिकडु सामाइय(च)चारित्त पडिवज्जइ । जं समयं च णं मल्ली अरहा चारित्तं पडिवज्जइ तं समयं च णं देवाणं [य] माणुसाण य निग्धोसे तु(रि)डिय(नि)णा(य)ए गीयवाइयनिग्घोसे य सक्क(स्स)वयणसंदेसेणं निलक्के यावि होत्था । जं समयं च णं मल्ली अरहा सामाइ(य)यचारित्तं पडिवन्ने तं समय च णं मल्लिस्स अरहओ माणुसधम्माओ उत्तरिए मणपज्जवनाणे समुप्पन्ने । मल्ली णं अरहा जे से हेमंताणं दोच्चे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एकारसीपक्खेणं पुव्वण्हकालसमयंसि अट्ठमेणं भत्तेणं अपाणएणं अस्सिणीहि नक्खत्तेणं जोगमुवागएणं तिहि इत्थीसएहि अभितरियाए परिसाए तिहिं पुरिससएहि वाहिरियाए परिसाए साद्ध मुंडे भवित्ता पव्वइए। मल्लिं अरहं इमे अट्ठ ना(रा)यकुमारा अणुपव्वइंसु तंजहा-नंदे य नदिमित्त सुमित्तवलमित्तभाणुमित्ते य । अमरवइ अमरसेणे महसेणे चेव अट्ठमए ॥१॥ तए णं (स) ते भवगवई ४ मल्लिस्स अरहओ निक्खमणमहिमं करेंति २ त्ता जेणेव नंदीस(रव)रे(०) अठ्ठाहियं करेंति जाव पडिगया । तए णं मल्ली अरहा जं चेव दिवसं पव्वइए तस्सेव दिवसस्स पुव्वा(प०)वरण्हकालसमयंसि असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहासणवरगयस्स सुहेणं परिणामेण (पसत्येहिं अज्झवसाणेहिं) पसत्थाहि लेसाहिं (विसुज्झमाणीहिं) तयावरणकम्मरयविकरणकरं अपुवकरणं अणुपविट्ठस्स अणंते जाव केवल [वर]नाणदसणे समुप्पन्ने ॥८४|| तेगं कालेणं तेणं समएणं सव्वदेवाणं आ. सणाई च(लोलेति समोसढा सुणेति अठ्ठाहि(य)यं म(हिमा)हा० नंदीस (रे)रं [जाव] जामेव दिसिं पाउन्भूया तामेव (दिसिं) पडिगया । कुंभए वि निग्गच्छइ । तए णं ते जियसत्तपामोक्खा छप्पि य रायाणो जेट्टपुत्ते रज्जे ठावेत्ता पुरिससहस्सवाहिणीयाओ दुरूढा सव्विड्डीए जेणेव मल्ली अरहा जाव पजुवासंति । तए णं मल्ली अरहा तीसे महइमहालियाए कुंभगस्स (रण्णो) तेसिं च जियसतपामोक्खाणं धम्म परि] कहेइ । परिसा जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया । कुंभए समणोवासए जाए पडिगए पभावई(य समणोवासिया जाया पडिगया) पि । तए ण जि यसत्तुपामोक्खा छप्पि रायाणो धम्म सोच्चा आलित्तए णं भंते ! जाव पव्वइया [जाव] चोद्दसपुग्विणो अणंते केव(ले)ली सिद्धा । तए णं मल्ली अरहा सहसंबवणाओ [पडि] निक्खमइ २ त्ता बहिया जणवयविहारं विहरइ । मल्लिस्स णं (अरहओ) भिसग(किसुय)पामोक्खा अट्ठावीसं गणा अट्ठावीसं गणहरा होत्था । मल्लिस्स णं अरहओ [अ]चत्तालीसं समणसाहस्सीओ उक्लो० । बंधुम(ई)इपामोक्खाओ पणपन्नं अजिया
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy