SearchBrowseAboutContactDonate
Page Preview
Page 1088
Loading...
Download File
Download File
Page Text
________________ १०३६ सुत्तागमे [णायाधम्मकहाओ साहस्सीओ उक्को० । सुव्वयपामोक्खा(मल्लिस्स ण अरह)ओ सावयाणं एगा सयसाहस्सी चुलसीइं (च) सहस्सा (०) सुगंदापामोक्खा(मल्लिस्स णं अरहोओ सावियाणं तिष्णि सयसाहस्सीओ एण्णट्ठि च सहस्सा (०) छ(स)चसया चोद्दलपुव्वीणं संपया।] वी(स)सं सया ओहिनाणीणं वत्तीसं सया केवलनाणीणं पणतीसं सया वेठबियाणं अट्ठसया मणपज्जवनाणीणं चोइससया वाईगं वीसं सया अणुत्तरोववाइयाणं । मल्लिम्स [f] अरहओ दुविहा अंतगडभूमी होत्या तंजहा-जु(यं)गंतकरभूमी परियायंतकरभूमी य जाव वीसइमाओ पुरिसजुगाओ जुगंतकरभूमी दुवाल] सपरियाए अंतमकासी । मल्ली णं अरहा पणवीसं धणू (०) उर्दू उच्चत्तेग वण्णेणं पियंगु(स)सामे समचउरंससंठाणे वनरिसहनारायसंघयणे मज्झदेसे सुहंसुहेणं विहरित्ता जेणेव सम्मेए पव्वए तेणेव उवागच्छइ २ त्ता संमेयसेलसिहरे पाओवगमणुववन्ने । मल्ली णं अरहा एग वाससयं अगारवासमज्झे पणपन्नं वाससहस्साई वाससयऊणाई केवलिपरियागं पाउणित्ता पणपन्नं वाससहस्साइं सव्वाउयं पालइत्ता जे से गिम्हागं पढमे मासे दोचे पक्खे चे(चि)नसुद्धे तस्सगं चेत्तसुद्धस्स चउत्थीए भरणीए नक्खत्तेणं अद्धरत्तकालसमयंसि पंचहिं अज्जियासएहिं अभितरियाए परिसाए पंचहिं अणगारसएहिं वाहिरियाए परिसाए मासिएणं भत्तेणं अपाणएणं वग्धारियपाणी खीणे वेयणिजे आउए ना(मे)मगोए सिद्धे । एवं परिनिव्वाणमहिमा भाणियव्वा जहा जंबुद्दीवपण्णत्तीए नंदीसरे अट्ठा हियाओ पडिगयाओ । एवं खलु जंबू ! समणेणं ३ जाव संपत्तेणं अट्ठमस्स नायज्झयणस्स अयमट्ठ पन्नत्ते-त्तिवेमि ॥ ८५ ॥ गाहाउ-उरगतवसंजमवओ पगिट्ठफलसाहगस्सवि जियस्स । धम्मविसएवि सुहुमावि होड माया अणत्थाय ॥ १ ॥ जह मल्लिस्स महावलभवंमि तित्ययरनामवधेऽवि । तवविसयथेवमाया जाया जुवइत्तहेउत्ति ॥ २ ॥ अट्टम नायज्झयणं समत्तं ॥ जइ णं भंते ! समणेणं भगवया महावीरेणं जाव सपत्तेणं अट्ठमस्स नायज्झय. णस्स अयमढे पन्नत्ते नवमस्स णं भंते ! नायज्झयगस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते? एवं खलु जंबू ! तेणं कालेण तेगं समएण चंपा नामं नयरी होत्या । (तीसे णं चपाए नयरीए कोणिए नाम राया होत्या तत्य णं चंपाए नयरीए वहिया उत्तरपुरच्छिमे दिसीमाए) पुण्णभद्दे (नाम) उज्जाणे(होत्था) । तत्य णं माकंदी नाम सत्यवाहे परिवसइ अढे जाव अपरिभूए । तस्स णं भद्दा नाम भारिया होत्या। तासे ण भद्दाए अत्तया दुवे सत्यवाहदारया होत्था तंजहा-जिणपालिए य जिगरक्खिए य । तए णं तेसिं मागदियदारगाणं अन्नया कयाइ एगयओ इमेयाब्वे मिहोकहासमुलावे समुप्पजित्या-एवं खलु अम्हे लवणसमुदं पोयवहणेणं एकारस
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy