SearchBrowseAboutContactDonate
Page Preview
Page 1086
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [णायाधम्मकहामो अम्मापियरो तेणेव उवागच्छइ २ त्ता करयल जाव एवं क्याची इच्छामि गं अम्मयाओ ! तुम्भेहिं अव्भणुनाए मुंडे भवित्ता जाव पव्वइत्तए । महानुहं देवाणुप्पिया ! मा पडिवंधं करे(हि)ह । तए णं कुंभए राया कोडंबियपुरिले सहावइ २ ना एवं वयासी-खिप्पामेव अट्ठसहस्सं सोवणियाणं [कलसाणं] जाव भोमेजाणं (ति) अन्न च महत्थं जाव तित्ययराभिसेयं उवट्ठवेह जाव उवहति । तेणं कालेगं तेणं समएणं चमरे असुरिंदे जाव अच्चुयपज्जवसाणा आगया । तए णं सक्के (३) आभिओगिए देवे सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव अट्ठसहस्सं सोवणियाणं (कलसाण) जाव अन्नं च तं विपुलं उवट्ठवेह जाव उवट्ठवेति । तेवि कलसा ते चेव कलसे अणुपविट्ठा । तए णं से सक्के देविंदे देवराया कुंभए य राया मल्लिं अरहं सीहासणंसि पुरत्याभिमुहं निवेसेइ अट्ठसहस्सेणं सोवण्णियाणं जाव अभिसिंचंति । तए णं मल्लिस्स भगवओ अभिसेए वट्टमाणे अप्पेगझ्या देवा मिहिल च सभित(रं)रवा (हिं)हिरं जाव सव्वओ समंना [सं]परिधावंति । तए णं कुंभए राया दोचंपि उत्तरावकमणं जाव सव्वालंकारविभूसियं करेइ २ त्ता कोडवियपुरिसे सदावेइ २त्ता एवं व्यासी-खिप्पामेव मणोरमं सीयं उवट्ठवेह ते उवठ्ठवेति । तए णं सक्ने (३) आभिओगिए देवे सदावेइ २ ता एवं वयासी-खिप्पामेव अणेगखंभ जाव (मणोरम) सीयं उवट्ठवेह जाव सावि सीया तं चेव सीयं अणुप्पविठ्ठा । तए णं मल्ली अरहा सीहासणाओ अब्भुटेइ २ त्ता जेणेव मणोरमा सीया तेणेव उवागच्छइ २ त्ता मणोरमं सीयं अणुपयाहिणीकरेमाणा मणोरमं सीयं दुल्हइ २त्ता सीहासणवरगए पुरत्याभिमुहे सन्निसण्णे । तए णं कुंभए (राया) अट्ठारस सेणिप्पसेणीओ सदावेइ २त्ता एवं वयासी-तुमे गं देवाणुप्पिया ! हाया सव्वालंकारविभूसिया मल्लिस्स सीयं परिवहह जाव परिवहति । तए णं सके ३ मगोरमाए [सीयाए] दक्खिणिलं उवरिलं वाहं गेण्हइ । ईसाणे उत्तरिलं उवरिलं वाहं गेण्हइ । चमरे दाहिणिलं हेहिलं वली उत्तरिलं हेट्ठिलं अवसेसा देवा जहारिहं मणोरमं सीयं परिवहति-पुट्विं उक्तित्ता माणु(स)सेहिं (तो)सा हट्ठरोमकूवेहिं । पच्छा वहति सीयं असुरिंदसुरिंदना(गे)गिंदा ॥१॥ चलचवलकुंडलधरा सच्छंदविउवियाभरणधारी। देविंददाणविंदा वहति सीयं जिगिंदस्स ॥२॥ तए णं मल्लिस्स अरहओ मणोरमं सीयं दुरुडस्स इमे अछमंगलगा पुरओ अहाणुपु(व्वीए)व्वेणं एवं निग्गमो जहा जमालिस्स । तए णं मन्दिस्स अरहओ निक्खममाणस्स अप्पेगइया देवा मिहिलं आसिय जाव अभितरवासविहिगाहा जाव परिधावंति । तए णं मल्ली अरहा जेणेव सहस्संबवणे उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ २त्ता सीयाओ पच्चोर(मोहइ० आभरणालंकारं पभावई पडिच्छइ ।
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy